Dvitīyaṃ yogasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वितीयं योगस्थानम्

dvitīyaṃ yogasthānam

laukikaṃ caiva vairāgyaṃ tathā lokottareṇa ca|
tayoścaiva hi sambhāro bhūmirnaiṣkramyasaṃjñitā||

tatra kati pudgalā yesyāṃ naiṣkramyabhūmau yathādeśitāyāṃ yathāparikīrttitāyāṃ niṣkrāmanti| kathaṃ ca pudgalānāṃ vyavasthānaṃ bhavati| katamadālambanaṃ| katamovavādaḥ| katamā śikṣā| katame śikṣānulomikā dharmāḥ| katamo yogabhraṃśaḥ| katame yogāḥ [|] katamo manaskāraḥ| kati yogācārāḥ| katamadyogakaraṇīyaṃ| katamā yogabhāvanā[|] katamadbhāvanāphalaṃ| kati pudgalaparyāyāḥ| kati mārāḥ| kati mārakarmāṇi| kathamārambho viphalo bhavati|

tatra pudgalāḥ aṣṭāviṃśatiḥ| katame aṣṭāviṃśatiḥ| tadyathā mṛdvindriyaḥ| tīkṣṇendriyayaḥ| unmadarāgaḥ| unmedadveṣaḥ| unmadamohaḥ| unmadamānaḥ| unmadavitarkaḥ| samaprāpto, mandarajaskajātīyaḥ| pratipannakaḥ[|]phalasthaḥ| śraddhānusārī| dharmānusārī| buddhādhimukto, dṛṣṭiprāptaḥ| kāyasākṣī| sakṛdbhavaparamaḥ| kulaṃkulaḥ[|] ekavīcikaḥ| antarā(ya) parinirvvāyī| upapadyaparinirvvāyī| sābhisaṃskāraparinirvvāyī| ūrdhvaṃ(rdhva)srotā[ḥ|] samayavimuktaḥ| akopyadharmā (ḥ) prajñādhimuktaḥ| ubhayatobhāgavimuktaśceti|

tatra mṛdvindriyaḥ pudgalaḥ katamaḥ| yasya pudgalasya mṛdūnīndriyāṇi| dhandhavāhīni| mandavāhīni| jñeye vastunīti pūrvvavat| sa punardvividho veditavyaḥ| ādita eva mṛdvindriyagotraḥ| aparibhāṣi(vi)tendriyaśca|

tīkṣṇendriyaḥ pudgalaḥ katamaḥ| yasya pudgalasyendriyāṇi adhandhavāhīni bhavanti| amandavāhīni| jñeye vastunīti pūrvvavat| sa punardvividho veditavyaḥ| ādita eva tīkṣṇendriyagotraḥ| paribhāvitendriyaśca||

rāgonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu rāga āsevito, bhāvito, bahulīkṛtaḥ sa tena hetunā tena pratyayainaitarhi raṃjanīye vastuni tīvrarāgaśca, bhavatyāyata(na) rāgaśca| ayamucyate rāgonmadaḥ pudgalaḥ|

dveṣonmadaḥ pudgalaḥ katamaḥ| yena pudgalena dveṣaḥ pūrvvamanyāsu jātiṣu āsevito, bhāvito, bahulīkṛtaḥ| tena hetunā tena pratyayenaitarhi dveṣaṇīye vastuni tīvradveṣaśca bhavatyāyatadveṣaśca| ayamucyate| dveṣonmadaḥ pudgalaḥ|

mohonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu moha āsevito, bhāvito, bahulīkṛtaḥ| tena ca hetunā tena pratyayena [|]etarhi mohanīye vastuni tīvramohaśca bhavatyāyata mohaścāyamucyate mohonmadaḥ pudgalaḥ|

mānonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu māna āsevito, bhāvito, bahulīkṛtastena hetunā tena pratyayena[|]etarhi manyanīye(mānanīye)vastuni tīvramānaśca bhavatyāyatamānaśca|| ayamucyate mānonmadaḥ pudgalaḥ|

vitarkonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu vitarka āsevito, bhāvito, bahulīkṛtastena ca hetunā tena ca pratyayena etarhi vitarka sthānīye vastuni tīvravitarkaśca bhavatyāyatavitarkaśca[|] ayamucyate vitarkonmadaḥ| pudgalaḥ||

samaprāptaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu rāgo, dveṣo, moho, māno, vitarko nāsevito, bhāvito, bahulīkṛto, na caite dharmā ādīnavato dṛṣṭāḥ| vidūṣitāḥ, santīritāḥ [|] sa tena hetunā, tena ca pratyayena raṃjanīye vā vastuni, dveṣaṇīye vā vastuni, manyanīye (mānanīye), vitarkaṇīye [vā vastuni] na tīvrarāgo bhavati| nāpyāyatarāgaḥ| na cāsya samudācarati rāgo, yaduta tena vastunā[|] yathā rāga evaṃ dveṣo, moho, māno, vitarkaḥ| ayamucyate samaprāptaḥ pudgalaḥ|

mandarajaskaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu na rāga āsevito bhavati, bahulīkṛtaḥ| ādīnavataśca bahulaṃ dṛṣṭo bhavati| vidūṣitaḥ santīritaḥ| sa tena hetunā tena pratyayenaitarhi raṃjanīye vastuni samavahite, saṃmukhībhūte, adhimātre, pracure, udva(ulva)ṇe rajyaṃ rāgamutpādayati| madhye parītte naivotpādayati| yathā rāga evaṃ dveṣo, moho, māno, vitarkā(rko), veditavyāḥ(vyaḥ)| ayamucyate mandarajaskaḥ pudgalaḥ||

pratipannakaḥ pudgalaḥ katamaḥ [|] āha| pratipannakāḥ pudgalāścatvāraḥ| tadyathā srota āpattiphalapratipannakaḥ| sakṛdāgāmiphalapratipannakaḥ| anāgāmiphalapratipannakaḥ| arhattvaphalapratipannakaḥ| ayamucyate pratipannakaḥ pudgalaḥ||

phalastha pudgalaḥ katamaḥ| āha| strota āpannaḥ, sakṛdāgāmī, anāgāmī arhan| ayamucyate phalasthaḥ pudgalaḥ||

śraddhānusārī pudgalaḥ katamaḥ| yaḥ pudgalaḥ parata ava(to'va)vādānuśāsanīṃ paryeṣate| tadvalena ca pratipadyate| yaduta phalasyādhigamāya| no tūdgṛhīteṣu dharmeṣu| paryavāpteṣu, cintiteṣu, tuliteṣūpaparīkṣiteṣu svayamevaśakto bhavati| pratibalaḥ| tān dharmān bhāvanākāreṇānusarttuṃ| nānyatra pudgalānusāriṇyā prajñayā pratipadyate| tasmācchraddhānusārītyucyate||

dharmānusārī pudgalaḥ katamaḥ| yatpu(yaḥ pu)dgalo yathāśruteṣu dharmeṣu, paryavāpteṣu, cintiteṣu| tuliteṣūpaparīkṣiteṣu, svayameva śakto bhavati| pratibalastāndharmānbhāvanākāreṇānusarttam|| no tu parato[']vavādānuśāsanīmparyeṣate| yaduta phalasyādhigamāyāyamucyate dharmānusārī pudgalaḥ|

śraddhādhimuktaḥ pudgalaḥ katamaḥ| sa śraddhānusārī pudgalaḥ| yasminsamaye śrāmaṇya [bhāva]madhigacchati| sparśayati(spṛśati)| sākṣīkaroti| paratovavādānuśāsanīmārgasya tasminsamaye śraddhādhimukta ityucyate||

dṛṣṭiprāptaḥ pudgalaḥ katamaḥ| āha[|]sa eva dharmānusārī pudgalo yasmin samaye śrāmaṇyaphalamadhigacchati| sparśayati(spṛśati)| sākṣīkaroti| paratovavādānuśāsanīmārgasya tasminsamaye dṛṣṭiprāpta ityucyate||

kāyasākṣī pudgalaḥ katamaḥ[|] yoyaṃ pudgalaḥ| anulomapratilomamaṣṭau vimokṣānsamāpadyate| vyuttiṣṭhate ca, kāyena ca sākṣātkṛtya [bahulaṃ] viharati, na ca sarvveṇa sarvvamāsravakṣayamanuprāpnotyayamucyate kāyasākṣī pudgalaḥ||

saptakṛdbhavaparamaḥ pudgalaḥ katamaḥ| yoyaṃ pudgalastrayāṇāṃ saṃyojanānāṃ prahāṇātsatkāyadṛṣṭeḥ, śīlavrataparāmarśasya, vicikitsāyāḥ strota āpanno bhavati| avinipātadharmā, niyataḥ saṃbodhiparāyaṇaḥ| saptakṛdbhavaparamaḥ| saptakṛtvā devāṃśca, manuṣyāṃśca, saṃbādhya, saṃsṛtya duḥkhasyāntaṃ karoti| ubhāvapi strota āpannau pudgalau veditavyau|

tatraikavīcikaḥ pudgalaḥ katamaḥ| yasya sakṛdāgāminaḥ pudgalasya anāgāmiphalapratipannakasya kāmāvacarāṇāṃ kleśānāmadhimātramadhyadeśāḥ prahīṇā bhavanti | mṛdukāścaikāvaśiṣṭā (caikā avaśiṣṭā) bhavanti| sakṛcca kāmāvacarameva bhavamabhinirvṛtya tatraiva parinirvvāti| sa punaḥ sakṛdāgacchatīmaṃ lokamayamucyate ekavīcikaḥ||

antarāparinirvvāyī pudgalaḥ katamaḥ| āha| antarāparinirvvāyiṇaḥ pudgalāstrayaḥ| ekontarāparinirvvāyī pudgalaḥ| cyutamātra evāntarābhavābhinirvṛttikāle antarābhavamabhinirvvatayatyabhinirvṛtte[ḥ]samakālameva parinirvvāti| tadyathā parīttaḥ śakalikāgnirutpannaiva(nna eva)parinirvvāti| dvitīyontarāparinirvvāyī pudgalaḥ| antarābhavamabhinirvvarttayatyabhinirvṛtteḥ samakālā(kālama)ntarā bhavettatrastha eva kālāntareṇa parinirvvāti| no tu yenopapattibhavastenāsyāpyuparato bhavati| tadyathā aśubhānāmvā ayaḥsthālānāmvā, dīptāgnisaṃprataptānāmayoghanairhanyamānānāmayaḥprapāṭikā utpatatyeva(vaṃ)parinirvvāti| tṛtīyontarāparinirvvāyi (yī) pudgalaḥ antarābhavamabhinirvvarttya yenopapatti bhavastenopanamati| upanataśca punaranupapanna eva parinirvvāti| tadyathā| ayasprapāṭikā utpatya pṛthivyām| apatitaivamabhinirvvāti| ta ime trayo'ntarābhavaparinirvvāyiṇaḥ pudgalāḥ ekatyamabhi saṃkṣipya antarāparinirvvāyī pudgala ityucyate|

upapadyaparinirvvāyī pudgalaḥ katamaḥ| ya upapannamātra eva parinirvvāti||

anabhisaṃskāraparinirvvāyī pudgalaḥ katamaḥ| yonabhisaṃskāreṇāprayatnenākhedena mārgaṃ saṃmukhīkṛtya tatropapannaḥ parinirvvātyayamucyate anabhisaṃskāraparinirvvāyī pudgalaḥ|

sābhisaṃskāraparinirvvāyī pudgalaḥ katamaḥ| yobhisaṃskāreṇa prayatnena khedamārgaṃ saṃmukhīkṛtya tatropapannaḥ parinirvvātyayamucyate sābhisaṃskāraparinirvvāyī pudgalaḥ||

ūrdhvasrotāḥ pudgalaḥ katamaḥ| yaḥ pudgalonāgāmī| prathame dhyāne upapannaḥ sa na tatrastha eva parinirvvāti| apitu tasmāccyavitvā uttarottaramabhinirvvarttayabhya(nyā) vadakaniṣṭhānvā devāngacchati| naiva saṃjñā| (|) nāsaṃjñāyatanādvā| ayamucyate urdhvasrotāḥ pudgalaḥ|

samayavimuktaḥ pudgalaḥ katamaḥ| yo mṛdvindviyagātraḥ (gotraḥ) pudgalaḥ laukikebhyo dṛṣṭadharmasukhavihārebhyaḥ parihīyate| cetayati vā maraṇāya| anurakṣate vā vimuktimatyarthapramādabhayāpannayukto bhavati| yaduta etāmeva parihāṇimadhipatiṃ kṛtvā tanmātro vāsya kuśalapakṣo bhavati| no tu teṣāṃ teṣāṃ rātriṃdivasānāṃ kṣaṇalavamuhūrttānā (ṇā)matyayādatyarthaṃ viśeṣāya paraiti| yāvanna tīvramabhiyogaṃ karoti| ayamucyate samayavimuktaḥ pudgalaḥ||

akopyadharmā pudgalaḥ katamaḥ| etadviparyayeṇā[ko]pyadharmā pudgalo veditavyaḥ||

prajñāvimuktaḥ pudgala katamaḥ| yaḥ pudgalaḥ sarvveṇa sarvvamāsravakṣayamanuprāpnoti| no tvaṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati| ayamucyate prajñāvimukti (ktaḥ) pudgalaḥ[|]

[ubhayatobhāgavimuktaḥ pudgalaḥ] katamaḥ| yaḥ pudgala sarvveṇa sarvvamāsravakṣayamanu prāpnoti| aṣṭau vimokṣānkāyenopasampadya viharati| tasya kleśāvaraṇācca cittaṃ muktaṃ bhavati| vimokṣāvaraṇāccā[yamucya]te ubhayatobhāgavimuktaḥ pudgalaḥ||

pudgalavyavasthānaṃ katamat| ekādaśabhiḥ prabhedaiḥ pudgalavyavasthānaṃ veditavyam| katamairekādaśabhistadyathā indriyaprabhedena, nikāyaprabhedena, caritaprabhedena [praṇidhānaprabhedena prapripatprabhedena mārgaphala prabhedena] prayogaprabhedena| samāpattiprabhedena upapattiprabhedena parihāṇi prabhedenā varaṇaprabhedena ca||

indriyaprabhedena tāvat| mṛdvindriyastī (yatī)kṣṇendriyapudgalayorvyavasthānaṃ||

nikāyaprabhedena saptavidhapudgalavyavasthānaṃ| bhikṣu[r]bhikṣuṇī, śikṣamāṇā[śrāmaṇeraḥ]śrāmaṇerī upāsaka upāsikā ca||

tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānaṃ| yoyaṃ rāgonmadaḥ pudgalaḥ sa rāgacaritaḥ [|] yo dveṣonmadaḥ sa dveṣacaritaḥ| yo mohonmadaḥ sa mohacaritaḥ| yo mānonmadaḥ sa mānacaritaḥ| yo vitarkonmadaḥ sa vitarkacaritaḥ| yaḥ samaprāptaḥ samabhāgacaritaḥ| yo mandarajaskaḥ so[mandacarito] veditavyaḥ||

tatra rāgacaritasya pudgalasya katamāni liṃgāni| iha rāgacaritaḥ pudgalaḥ parītte sarvvanihīne raṃjanīye vastuni ghanamadhimātraṃ rāgaparyavasthānamutpādayati| kaḥ punarvādo madhyapraṇīte[|] tacca punārāgaparyavasthānaṃ saṃtatyā cirakālamavasthāpayati| dīrghakālamanubaddho bhavati (|) tena paryavasthānena, raṃjanīyairdharmairabhibhūyate| no tu śakto [a]tiraṃjanīyāndharmānabhibhavituṃ[|] snigdhendriyaśca bhavatyakharendriyaḥ| karkaśendriyaḥ, aparuddhendriyaḥ| nātyarthaṃ pareṣāṃ viheṭhanajātīyo yaduta kāyena, vācā durvivejyaśca bhavati, duḥsaṃvejyaśca| hīnādhimuktikaśca bhavati| dṛḍhakarmāntaḥ| sthirakarmāntaḥ| dṛḍhavrataḥ| sthiravrataḥ| mahiṣṭhaśca bhavatyupakaraṇeṣu pariṣkāreṣu lolupajātīyastadgurukaśca, saumanasyabahulaśca bhavatyānandībahulo vigatabhṛkuṭiruttānamukhavarṇṇaḥ, smitapūrvvaṃgama ityevaṃbhāgīyāni rāgacāritasya pudgalasya liṃgāni veditavyāni|

dveṣacaritasya pudgalasya liṃgāni katamāni| iha dveṣacaritaḥ pudgalaḥ| dveṣaṇīye vastuni parīttena pratighavastunimittena ghanaṃ,prabhūtaṃ pratighaparyavasthānamutpādayati| kaḥ punarvvādo madhyādhimātre(ṇa) [|]tasya ca pratighaparyavasthānasya dīrghakālaṃ santatimavasthāpayati| cirakālamanubaddho bhavati| pratighaparyavasthānena| sa dveṣaṇīyairdharmairabhibhūyate| no tu dveṣaṇīyāndharmānchakno (ñchakno)ti abhibhavituṃ| rukṣendriyaśca bhavati| kharendriyaḥ, karkaśendriyaḥ paruṣendriyaśca bhavatyatyarthaṃ pareṣāṃ viheṭhanajātīyo bhavati| yaduta kāyena, vācā| suvivenya(jya)śca bhavati| susaṃvejyaḥ| dhvāṅkṣo bhavati mukharaḥ| pragalbhaḥ anadhimuktibahulaḥ| na dṛḍhakarmānto, nasthirakarmāntaḥ| na dṛḍhavrato, na sthiravrataḥ| daurmanasyabahulaśca bhavatyupāyāsabahulaḥ| akṣamo bhavatyamahiṣṭhaḥ| vilomanajātīyaḥ| apradakṣiṇagrāhī duḥpratyāneya jātīya upanāhabahulaḥ| krūrāśaṃsaścaṇḍaśca bhavatyādā[yī] pratyakṣaravādī so'lpamātramapyuktaḥ sannabhiṣajyate| kupyati| vyāpadyate| madgu[ḥ]pratitiṣṭhati| kopaṃ saṃja[na]yati| [vi]kṛtabhṛkuṭiśca bhavati| anuttānamukhavarṇṇa[ḥ]parasampattidveṣṭā, īrṣyābahula ityevaṃbhāgīyāni [dveṣa] caritasya pudgalasya liṅgāni veditavyāni||

tatra katamāni mohacaritasya pudgalasya liṅgāni| iha [moha] caritaḥ pudgalaḥ mohasthānīye vastuni parīttaṃ, ghanaṃ, prabhūtaṃ mohaparyavasthānamutpādayati| prāgeva madhyādhimātre, dṛḍhaṃ ca kālaṃ tasya mohaparyavasthānasya santatimavasthāpayati| tena cānubaddho bhavati| sa mohanīyairdharmairabhibhūyate| no tu mohanīyān dharmāṃcchaknotyabhibhavituṃ (dharmāñchaknotyabhibhavituṃ)| baddhe(dhandhe?) ndriyaśca bhavati | jaḍendriyaśca bhavati| mattendriyaśca, śithilakāyakaryānta(nto)duścintitacintī, durbhāṣitabhāṣī, duṣkṛtakarmakārī, alaso[']nutthānasampannaḥ| mandabhāgī, durmedho(dhaḥ)| muṣitasmṛtiḥ| asaṃprajānadvihārī| vāmagrāhī, durvivejyo, duḥsaṃvejyo, hīnādhimuktikaḥ| jāta eḍamūko hastasaṃbādhikaḥ| apratibalaḥ| subhāṣitadurbhāṣitānāmarthamājñātuṃ pratyaya(pa?)hāyaśca bhavati| parahāyaḥ parapraṇeya ityevaṃ bhāgīyāni mohacaritasya pudgalasya liṃgāni veditavyāni||

tatra katamāni mānacaritasya pudgalasya liṃgāni| iha mānacaritaḥ pudgalo mānasthānīye vastuni parīttepi ghanaṃ mānaparyavasthānamutpādayati| kaḥ punarvvādo madhyādhimātre[|] tasya ca mānaparyavasthānasya dīrghakālaṃ santatimavasthāpayati| tena cānubaddho bhavati| [katamāni mānacaritasya pudgalasya liṃgāni[|] iha mānacaritaḥ pudgalaḥ mānasthānīye vastuni parīttepighanaṃ mānaparyavasthānamutpādayati kaḥ punarvvādo madhyādhimātre| tasya mānaparyavasthānasya dīrghakālaṃ santatimavasthāpayati| tena cānubaddho bhavati] sa mānasthānīyairdharmairabhibhūyate| no tu mānasthānīyāndharmāñchaknotyabhibhavituṃ| uddhatendriyaśca bhavatyunnatendriyaśco [nnatendriyaśca] kāyamaṇḍanānuyuktaśca bhavatyadhimātramunnatāñca vācaṃ bhāṣate, nāvanatāṃ, sātāpikagurusthānīyānāṃ ca na kālena kālaṃ yathārūpāmapacitiṃ kartā bhavati| stabdho bhavati| apraṇatakāyo nābhi vādanavandanapratyutthānānāṃ jālisāmīcīkarmaśīla, ātmapragrāhako bhavatyātmotkarṣo parapaṃsakaḥ| lābhakāmaḥ satkārakāmaḥ kīrtiśabdaślokakāmaḥ|utplāvanābhāṇḍonuvivedhyaśca(jyaśca) bhavati| duḥsaṃvejya udārādhimuktiśca bhavati| mandakāruṇyaḥ [|]adhimātraṃ cātmasattvajīvapo[ṣapu]ruṣapudgaladṛṣṭimanyubahalo bhavati| upanāhī cetyevaṃbhāgīyāni mānacaritasya pudgalasya liṃgāni veditavyāni||

tatra katamāni vitarkacaritasya pudgalasya liṃgāni| iha vitarkacaritaḥ pudgalaḥ vitarka sthānīye vastuni parīttepi ghanaparyavasthānamutpādayati| tacca paryavasthānaṃ dīrghakālamavasthāpayati| tena cānubaddho bhavati| sa vitarkasthānīyairdharmairabhibhūyate| no tu vitarkasthānīyān dharmāṃ (rmāñ) chaknotyabhibhavituṃ| asthirendriyaśca bhavati| capalendriyaḥ| traṃ (caṃ)calendriyaḥ| vyākulendriyaḥ| [asthira] kāyakarmāntaḥ [|] cha(du) ritavākkarmāntī, durvivejyo duḥsaṃvejyaḥ, prapaṃcārāmaḥ prapaṃcarataḥ| kāṃkṣābahulo, vicikitsābahulaḥ| chandikaśca bhavatyasthiravrataḥ| aniścitavrataḥ| asthirakarmāntaḥ [|] aniścitakarmāntaḥ [|] śaṃkābahulaḥ, pramuṣitasmṛtiḥ| vivekānabhirato, vikṣepabahulaḥ| lokacitreṣu chandarāgānusṛtaḥ [|] dakṣonalasa ityevaṃ bhāgīyāni vitarkacaritasya pudgalasya liṃgāni veditavyāni|| idaṃ caritaprabhedena pudgalavyavasthānaṃ veditavyam||

tatra praṇidhānaprabhedena pudgalavyavasthānaṃ| asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ [|] asti pratyekabuddhayāne [|] asti mahāyāne [|] tatra yoyaṃ pudgalaḥ| śrāvakayāne kṛtapraṇidhānaḥ samyakchrāvakagotraḥ syātpratyekabuddhagotraḥ| syānmahāyānagotraḥ| tatrayoyaṃ pudgalaḥ pratyekāyāṃ bodhau kṛtapraṇidhānaḥ sopi syātpratyekabuddhagotraḥ, syācchāvakagotraḥ, syānmahāyānagotraḥ [|] tatra yoyaṃ pudgalo mahāyāne kṛtapraṇidhānaḥ sopi syāchrāvakagotraḥ, syātpratyekabuddhagotraḥ, syānmahāyānagotraḥ| tatra yoyaṃ śrāvakagotraḥ pudgalaḥ pratyekayāmbodhau, anuttarāyāmvā samyaksaṃbodhau kṛtapraṇidhānaḥ| sa śrāvakagotratvādavaśyamante kāle tatpraṇidhānaṃ vyāvartyaṃ śrāvakayānapraṇidhāna evāvatiṣṭhate| evaṃ pratyekabuddhayānagotro mahāyānagotro veditavyaḥ|

tatra bhavatyeṣāṃ pudgalānāṃ praṇidhānasaṃbhāraḥ praṇidhānavyatikaraḥ| no tu gotrasaṃbhāro, gotravyatikaraḥ| asmiṃstvarthe śrāvakayānapraṇidhānā [ḥ]śrāvakagotrāścaite pudgalā veditavyāḥ|| evaṃ praṇidhānaprabhedena pudgalavyavasthānaṃ bhavati||

kathaṃ pratipatprabhedena pudgalavyavasthānaṃ bhavati| eṣāṃ yathoddiṣṭānāṃ yathāparikīrttitānāṃ pudgalānāṃ catasṛbhiḥ pratipadbhirniryāṇaṃ bhavati| katamābhiścatasṛbhiḥ [|] asti pratipad duḥkhā dhandhābhijñā| [asti pratipad duḥkhā kṣiprābhijñā]| asti pratipatsukhā dhandhābhijñā asti pratipatsukhā kṣiprābhijñā|| tasya mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā dhandhābhijñā| tatra tīkṣṇendriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā kṣiprābhijñā| tatra mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā dhandhābhijñā| tatra tīkṣṇendrisya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā kṣiprābhijñā| evaṃ pratipatprabhedena pudgalavyavasthānaṃ veditavyaṃ||

tatra kathaṃ mārgaphalaprabhedena pudgalavyavasthānaṃ veditavyaṃ| tadyathā| caturṇṇāṃ pratipannakānāṃ strota āpattiphalapratipannakasya sakṛdāgāmiphalapratipannakasya anāgāmiphalapratipannakasya, arhatta(arhattva) phalapratipannakasya, caturṇṇāṃ phalasthānāṃ srota āpannasya, sakṛdāgāminaḥ| anāgāminorhataśca ye pratipannakamārgā vartante| te pratipannakāsteṣāṃ pratipannakamārgeṇa vyavasthānaṃ| yerhatphalaśrāmaṇyaphalavyavasthitāsteṣāṃ [mārgapha] lavyavasthānamevaṃ mārgaphalaprabhedena pudgalavyavasthānaṃ bhavati||

kathaṃ prayogaprabhedena pudgalavyavasthānaṃ bhavati| tadyathā śraddhānusāridharmānusāriṇā [|] yaḥ pudgalaḥ śraddhānusāreṇa prayuktaḥ| sa śraddhānusārī, yo dharmeṣu parapratyayavinayānusāreṇa prayuktaḥ sa dharmānusārī| evaṃ prayogaprabhedena pudgalavyavasthānaṃ bhavati|

tatra kathaṃ samāpattiprabhedena pudgalavyavasthānaṃ bhavati| tadyathā kāyasākṣiṇaḥ (sākṣī) aṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati| na ca sarvveṇa sarvvamāsravakṣayamanuprāpto bhavati| rūpī rūpāṇi paśyati| adhyātmamarūpasaṃjñāṃ bahirdhā rūpāṇi paśyati| śubhavimokṣaṃ kāyena sākṣātkṛtyopasampadya viharati| ākāśānantyāyatanaṃ, vijñānānantyāyatanaṃ, ākiñcanyāyatanaṃ, naiva saṃjñā nāsaṃjñāyatanaṃ, saṃjñāvedayitani rodhamanulomapratilomaṃ samāpadyate ca, vyuttiṣṭhate ca| evaṃ samāpattiprabhedena pudgalavyavasthānaṃ bhavati|

kathamupapattiprabhedena| pudgalavyavasthānaṃ bhavati| tadyathā saptakṛdbhavaparamasya, kulaṃkulasya, ekavīcikasyāntarāparinirvvāyiṇaḥ upapadyaparinirvvāyiṇaḥ, ūrdhvaṃsrotasaśca| evamupapattiprabhedena pudgalavyavasthānaṃ bhavati|

kathamaparihāṇiprabhedena| pudgalavyavasthānaṃ bhavati| tadyathā samayavimuktasyārhataḥ yo bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya, aparihāṇiprabhedena punarvyavasthānaṃ|| akopyadharmakasyārhataḥ yo na bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya[|]eva maparihāṇiprabhedena pudgalavyavasthānaṃ bhavati|

tatra kathamāvaraṇaprabhedena pudgalavyavasthānaṃ bhavati| tadyathā prajñāvimuktasyobhayatobhāgavimuktasyārhataḥ| tatra prajñāvimuktorhan kleśāvaraṇavimukto, na samāpattyāvaraṇāt| ubhayatobhāgavimuktastu| arhan| kleśāvaraṇācca vimuktaḥ, samāpattyāvaraṇācca tasmādubhayatobhāgavimukta ityucyate| evamāvaraṇaprabhedena pudgalavyavasthānaṃ bhavatyebhistribhirbhedairyayoddiṣṭairyathoddiṣṭānāṃ pudgalānāṃ yathākramaṃ vyavasthānaṃ veditavyam||

tatrālambanaṃ katamat| āha[|]catvāryāryālambanavastūni| katamāni catvāri| vyāpyālambanaṃ, caritaviśodhamālambanaṃ kauśalyālambanaṃ, kleśaviśodhanaṃ cālambanaṃ|

tatra vyāpyālambanaṃ katamat| āha| tadapi caturvidhaṃ| tadyathā savikalpaṃ pratibimbaṃ, nirvikalpaṃ pratibimbaṃ, vastuparīttatā| kāryapariniṣpattiśca|

tatra savikalpaṃ pratibimbaṃ katamat| yathāpīhaikatyaḥ saddharmaśravaṇaṃ vā avavādānuśāsanīmvā niśritya, dṛṣṭamvā, śrutamvā, parikalpitaṃ vopādāya jñeyavastusabhāgaṃ sa vikalpaṃ pratibimbaṃ samāhitabhūmikai rvipaśyanākārairvipaśyati| vicinoti| pravicinoti| parivitarkayati| parimīmānsā (māṃsā) māpadyate|

tatra jñeyamvastu [|] tadyathā aśubhā vā, maitrī vā, idaṃpratyayatāpratītyasamutpādo vā, dhātuprabhedo vā, ānāpānasmṛtirvvā| skandhakauśalyamvā, dhātukauśalyamāyatanakauśalyaṃ, pratītyasamutpādakauśalyaṃ, sthānāsthānakauśalyaṃ| adhobhūmīnāmaudārikatvaṃ| uparibhūmīnāṃ sātatyaṃ, samudayasatyaṃ, nirodhasatyaṃ, mārgasatyamidamucyate| jñeyamvastu|

tasyāsya jñeyavastunaḥ avavādānuśāsanīmvā āgamya, saddharmapra (śra)vaṇaṃ vā, tanniśrayeṇa samāhitabhūmikaṃ manaskāraṃ saṃmukhīkṛtya, tāneva dharmānadhimucyate| tadevaṃ jñeyamvastuni (stvadhi)mucyate| sa tasmin samaye pratyakṣānubhāvika itivā [dhi]mokṣaḥ pravarttate| jñeyaṃvastuni (stviti) ca| tajjñeyamvastu pratyakṣībhūtaṃ bhavati| samavahitaṃ, saṃmukhībhūtaṃ, na punaranyattajjātīyaṃ dravyamapi tvadhimokṣānubhavaḥ| sa tādṛśā(śo) manaskārānubhavaḥ samāhitabhūmiko, yena tasya jñeyasya vastunaḥ anusadṛśaṃ tad bhavati (|) pratibhāsaṃ, yena taducyate| jñeyavastubhāvaṃ (-sabhāgaṃ) pratibimbimiti| yadayaṃ (dimaṃ) yoga[ṃ] santīrayaṃstasmin prakṛte, jñeye vastuni parīkṣya guṇadoṣāvadhāraṇaṃ karoti| idamucyate savikalpaṃ pratibimbaṃ [|]

nirvikalpaṃ (|) pratibimbaṃ katamat| ihāyaṃ yogī pratibimbānnimittamudgṛhya na punaḥ vicinoti| prativicinoti| parivitarkayati| parimīmānsā (māṃsā)māpadyate| api tu tadevālambanamasaktañcārthākāreṇa tannimittaṃ śamayati| api tu navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati| saṃsthāpayati| avasthāpayatyupasthāpayati| damayati| śamayati| [vyupaśamayati]| ekotīkaroti| samādhatte [|] tasya tasminsamaye nirvikalpaṃ tatpratibimbaṃ ālambanaṃ bhavati| yatrāsāvekāṃśenaikāgrāṃ smṛtimavasthāpayati (|) tadālambanaṃ, no tu vicinoti| parivitarkayati| parisīmānsā (māṃsā) māpadyate| tacca pratibimbaṃ pratibimba mityucyate| itīmāni tasya jñeyavastusabhāgasya pratibimbasya paryāyanāmāni veditavyāni|

vastupapannatā (vastuparyantatā) katamā| yadālambanasya yadbhāvikatā yathāvadbhāvikatā| yathāvadbhāvikatā ca|

tatra yāvadbhāvikatā katamā| yasmātpareṇa rūpaskandho vā, vedanāskandho vā, saṃjñāskandho [vā], saṃskā[ra]skandho vā, vijñānaskandho vā, vijñānaskandho veti| sarvasaṃskṛtavastusaṃgrahaḥ paṃcabhirdharmaiḥ sarvadharmasaṃgraho dhātubhirāyatanaiśca sarvajñeyavastusaṃgrahaśca| āryasatyairiyamucyate yāvadbhāvikatā||

tatra yathāvadbhāvikatā katamā| yā ālambanasya bhūtatā| tathatā ca tasṛbhiryuktibhiḥ| yuktyupetatā| yadutāpekṣā (|) yuktyā, kāryakāraṇayuktyā|upapattisādhanayuktyā| dharmatāyuktyā ca| iti yā cālambanasya yāvadbhāvikatā, yā ca yathāvadbhāvi[ka]tā tadekatyamabhisaṃkṣipya vastuparyantatetyucyate|

tatra kāryapariniṣpattiḥ katamā| yadasya [yogina]āsevanānvayā [d]bhāvanānvayād bahulīkārānvayācchamathavipaśyanāyā [ḥ] pratibimbālambano manaskāraḥ| sa paripūryate, tatparipūryā pratibimbālambano manaskāraḥ| sa paripūryate| tatparipūryā(ś)cāśrayaḥ parivarttate| sarvadauṣṭhulyāni ca pratipraśrabhyante| āśrayaparivṛtteśca pratibimbamatikramya tasminneva jñeye vastuni nirvikalpaṃ pratyakṣaṃ jñānadarśanamutpadyate| prathamadhyānasamāpattuḥ, prathamadhyānalābhinaḥ prathamadhyānagocare, dvitīyatṛtīyacaturthadhyānasamāpattuḥ| caturthadhyānalābhinaḥ| caturthadhyānagocare, ākāśānantyāyatanavijñānānantyāyatanākiṃcanyāyatana-naivasaṃjñānāsaṃjñāyatanasamāpattustallābhinastadgocare[|]iyamucyate kārya pariniṣpattiḥ||

tānyetāni bhavati| catvāryālamba navastūni| sarvatragāni sarveṣvālambaneṣvanugatāni atītānāgapratyutpannaissamyaksaṃbuddhairdeśitāni| tenaitadbāhyālambanamityucyate| api caitadālambanaṃ śamathapakṣyaṃ, vipaśyanāpakṣyaṃ, sarvavastukaṃ, bhūtavastukaṃ, hetuphalavastukaṃ ca| tena tadvyāpītyucyate|

yattāvadāha| savikalpaṃ pratibimbamiti| idamatra vipaśyanāpakṣyasya[|]yatpunarāha| vastuparyantateti| idamatra sarvavastukatāyā bhūtavastukatāyāśca| yadāha| kāryapariniṣpattiriti| idamatra hetuphalasambandhasya|

yathoktambhagavatā| āyuṣmantaṃ revatamārabhya[|] evamanuśrūyate| āyuṣmān revato bhagavantaṃ praśnamaprākṣīt| kiyatā, bhadanta, bhikṣuryogā, [(gī) yogā]cāra ālambane cittamupanibaddhaḥ, katamasminnālambane cittamupanibaghnātīti| kathaṃ punarālambanai(ne)cittamupanibaddhaṃ sūpanibaddhaṃ bhavati| sādhu, sādhu, revata, sādhu khalu tvaṃ revata| etamarthaṃ pṛcchati (si)| tena hi śrṛṇu ca, sādhu ca, manasi kuru, bhāṣiṣye [|] iha, revata bhikṣuryogī yogācāraḥ caritamvā viśodhayitukāmaḥ, kauśalyamvā kartukāmaḥ| āsravebhyo vā cittaṃ vimocayitukāmaḥ| anurūpe cālambane cittamupanibadhnāti| pratirūpe ca samyageva copanibaghnāti| tatra cānirākṛtadhyāyī bhavati|

kathamanurūpe ālambane cittamupanibaghnāti| [sa ce] drevata, bhikṣuryogī yogācāraḥ (ro) rāgacarita eva, sa na śubhālambane cittamupanibaghnāti| evamanurūpe ālambane cittamupanibaghnāti| dveṣacarito vā punarmaitryāṃ, mohacarito vā idaṃ pratyayatāpratītyasamutpāde, mānacarito dhātuprabhede| sa cedrevata, sa bhikṣuryogī yogācārovitarkacarita eva ānāpānasmṛtau cittamupanibaghnāti| evaṃ sonurūpe ālambane cittamupanibaghnāti| sa cetsa, revata, bhikṣuḥ saṃskārāṇāṃ svalakṣaṇe saṃmūḍhaḥ, kintu kauśalye cittamupanibaghnāti| hetusaṃmūḍho dhātukauśalye, pratyayasaṃmūḍha āyatanakauśalye, kāmadhātorvvāvairāgyaṃ karttukāmaḥ, kāmānāmaudārikatve, rūpāṇāṃ śāntatve, rūpebhyo vā vairāgyaṃ karttukāmaḥ| rūpāṇāmaudārikatve ārūpyaśāntatāyāṃ ca cittamupanibaghnāti| sarvvatra vā satkāyānnirvekṣukāmo, vimoktukāmaḥ, duḥkhasatye (ṣu) samudayasatye, nirodhasatye, mārgasatye cittamupanibaghnāti| evaṃ hi, revata, bhikṣuryogī yogācāraḥ| anurūpe ālambane cittamupanibaghnāti| iha revata, bhikṣuryadyadeva jñeyaṃ vastu nicettukāmo bhavati, pracettukāmaḥ| parivitarkayitukāmaḥ| parimīmānsa (māṃsa)yitukāmaḥ| tacca tena pūrvvameva dṛṣṭamvā bhavati| śrutamvā| matamvā| vijñātamvā[|]sa tadeva dṛṣṭamadhipatiṃ kṛtvā, śrutaṃ, mataṃ, vijñātamadhipatiṃ kṛtvā, samāhitabhūmikenamanaskāreṇa manasikaroti| vikalpayatyadhimucyate| sa na tadeva jñeyamvastu samāhitaṃ sammukhībhūtaṃ paśyatyapi tu tatpratirūpakamasyotpadyate| tatpratibhāsamvā, jñānamātramvā, darśanamātramvā, pratismṛtamātramvā yadālambanamayaṃ bhikṣuryogī yogācāraḥ samyagevālambane cittamupanibaghnāti| sa cedayaṃ, revata, bhikṣuryogī yogācāra ālambane cittamupanibaghnātyā (ti yā) vad(j) jñeyaṃ jñātavyaṃ bhavati| tacca yathābhūta [maviparītacittaṃ (ta)mevaṃ hi, revata, bhikṣuryogī yogācā]raḥ| samyagevālambane cittamupanibaghnāti| kathaṃ ca, revata, bhikṣuryogī yogācāra[ḥ] anirākṛtadhyāsī (yī) bhavati| sa cetsa, revata, bhikṣurevamālambane samyakprayujyamāna [ḥ]sātatyaprayogī ca bhavati| satkṛtyaprayogī ca| kālena ca kālaṃ śamathanimittaṃ bhāvayati| pragrahanimittamupekṣāni mittamāsevanānvayād bhāvanānvayādvahulīkārānvayātsarvadauṣṭhulyānāṃ pratipraśrabdherāśrayapariśuddhimanuprāpnoti| sparśayati (spṛśati)| sākṣātkaroti| jñeyavastupratyavekṣatayā ca ālambanapariśuddhiṃ, rāgavirāgāccittapariśuddhimavidyā [vi]rāgāt (|) jñānapariśuddhimadhigacchati| sparśayati (spṛśati), sākṣātkaroti| evaṃ hi sa, revata, bhikṣuryogī yogācāraḥ anirākṛtadhyāyī bhavati| yataśca revata, bhikṣurasminnālambane cittamupanibadhnātyevaṃ cālambane cittamupanibadhnātyevamasya taccittamālambane sūpanibaddhaṃ bhavati|

|| tatra gāthā||

nimitteṣu caranyogī sarvabhūtārthavedakaḥ|
bimbadhyāyī sātatikaḥ pāriśuddhi vigacchati||

tatra yattāvadāha|| nimitteṣu caranyogī anena tāvacchamathanimitte, pragrahanimitte, upekṣānimitte satatakāritā cākhyātā|| yatpunarāha| sarvabhūtārthavedaka iti| anena vastuparyantatā ākhyātā|| yatpunarāha| bimbadhyāyī sātatikaḥ| ityanena savikalpaṃ nirvikalpañca pratibimbamākhyātam| yatpunarāha| pāriśuddhiṃ vigacchatītyanena kārya[pari] niṣpattirākhyātā|| punarapi coktaṃ bhagavatā||

cittanimittasya kovidaḥ
pravivekasya (prāvivekyasya?) ca vidante rasaṃ|
dhyāyī nipakaḥ pratismṛto
bhuṃkte prītisukhaṃ nirāmiṣaṃ [||]

tatra yattāvadāha, cittanimittasya kovida ityanena savikalpaṃ nirvikalpaṃ ca pratibimba [ṃ] nimittaśabdenākhyātaṃ| vastupaparyantatā kovidaśabdena| yatpunarāha| prāvivekyasya ca vidante rasamityanenālambane samyakprayuktasya prahāṇārāmatā bhāvanārāmatā cākhyātā| yatpunarāha| dhyāyī nipaka[ḥ] pratismṛta ityanena śamathavipaśyanāyā bhāvanāsātatyamākhyātam|| yatpunarāha| bhuṃkte prītisukhaṃ nirāmiṣamityanena kāyapariniṣpattirākhyātā|| tadevaṃ satyetadvyāpyālambanamāptāgamaviśuddhaṃ veditavyaṃ|| yuktipatitaṃ ca| idamucyate vyāpyālambanaṃ||

tatra caritaviśodhanamālambanaṃ katamat|| tadyathā aśubhā[|]maitrī| idaṃ pratyayatāpratītyasamutpādaḥ| dhātuprabhedaḥ| ānāpānasmṛtiśca|

tatrāśubhā katamā| āha[|] ṣaḍavidhā aśubhā| tadyathā pratyaśubhatā| duḥkhāśubhatā| avarāśubhatā| āpekṣikī aśubhatā| kleśāśubhatā| prabhaṃgurāśubhatā ca|

tatra pratyaśubhatā katamā| āha| pratyaśubhatā adhyātmaṃ copādāya, bahirdhā copādāya veditavyā||

tatrādhyātmamupādāya| tadyathā-keśā, romāṇi, nakhā, dantā, rajo, malaṃ, tvaṅmānsa(māṃsa)masthi, snāyu[ḥ], sirā, vṛkkā (kkaṃ), hṛdayaṃ, plīhakaṃ, klomaṃ, antrānyaṇtraguṇā, āmāśayaṃ (yaḥ), pakvāśayaṃ(yaḥ), mūtraṃ, purīṣamaśru, svedaḥ, kheṭā, śiṃghāṇakaṃ, vasā, lasīkā, majjāmedaḥ, pittaṃ, śleṣmā, pūyaḥ, śoṇitamastakaṃ, mastakaluṃgaṃ, prasrāvaḥ|

tatra bahirdhā copādāya aśubhā (aśubhatā) katamā| tadyathā vinīlakambā, vipūyakamvā, vibhadrātmakamvā, vyādhmātma(ta)kamvā, vikhādita(ka)mvā| vilohitakamvā| vikṣiptakamvā| asthi vā| śaṃkalikāṃ (kā)vā| uccārakṛtamvā, prasrāvakṛtamvā, kheṭākṛtamvā, śiṃghāṇakakṛtamvā, rudhiramrakṣitamvā, pūyamrakṣitamvā, gūthakaṭhillamvā, syandanikā vā| ityevaṃ bhāgīyā bahirdhopādāya pratyaśubhatā veditavyā|

yā cādhyātmamupādāya| yā ca bahirdhopādāyāśubhatā| iyamucyate| pratyaśubhatā|

tatra duḥkhāśubhatā katamā| yadduḥkhavedanīyaṃ sparśaṃ pratītyotpadyate| kāyikacaitasikamasātaṃ vedayitaṃ vedanāgata miyamucyate| duḥkhāśubhatā|

tatrāvarāśubhatā katamā| yatsarvanihīnamvastu, sarvanihīno dhātustadyathā kāmadhātuḥ, yasmātpunarhīnataraścāvarataraśca, pratikruṣṭataraścāsau dhāturnāsti| iyamucyate avarāśubhatā|

āpekṣikī aśubhatā katamā| tadyathā tadekatyamvastu śubhamapi sadanyacchubhataramapekṣyāśubhataḥ khyāti| tadyathā| ārūpyānapekṣya rūpadhāturaśubhataḥ khyāti| satkāyanirodhanirvāṇamapekṣya yāvadbhavāgramaśubhaśca (bha iti) saṃkhyāṃ gacchati| iyamevaṃ bhāgīyāpekṣikī aśubhatā [|]

traidhātukāvacarāṇi(|) sarvāṇi saṃyojana(|)bandhanā [nya] nuśayopakleśāśubhatetyucyate (-śā aśubhatetyucyate)||

tatra prabhaṃgurāśubhatā katamā| yā paṃcānāmupādānaskandhānāmanityatā, adhruvānāśvāsikatā, vipariṇāmadharmatā itīyamaśubhatā rāgacaritasya viśuddhaye| ālambanaṃ tatra rāgastadyathā| adhyātmaṃ kāmeṣu kāmachandaḥ (cchandaḥ), kāmarāgaḥ, bahirdhā kāmeṣu maithunachandaḥ (cchandaḥ), maithunarāgaḥ| viṣayachandaḥ (cchandaḥ)| viṣayarāgaḥ| rūpachando (cchando) rūparāgaḥ satkāyacha(ccha)ndaḥ satkāyarāgaśceti| ayaṃ pañcavidho rāgaḥ| tasya pañcavidhasya rāgasya prahāṇāya, prativinodanāya| asamudācārāya| ṣaḍvidhā aśubhatā ālambanaṃ| tatrādhyātmamupādāya| pratyaśubhatālambanena adhyātmaṃ kāmeṣu kāma[c]chandāt kāmarāgāccittamviśodhayati| bahirdhopādāya pratyaśubhatālambanena bahirdhā taiḥ rāgāccaturvidhā[d] rāgapratisaṃyuktādvarṇṇarāgasaṃsthānarāgasparśarāgopacārarāgapratisaṃyuktāccittaṃ viśodhayati|

tatra yadā vinīlakamvā, vipūyakamvā, vimadrāmakamvā, vyādhmātmakamvā, vikhāditakaṃ vā manasi karoti| tadā varṇṇarāgāccittaṃ viśodhayati| yadā punarvilohitakaṃ vā manasi karoti| tadā saṃsthānarāgāccittaṃ viśodhayati| yadā punarasthi vā śaṃkalikāmvā manasi karoti| tadā sparśarāgāccittaṃ viśodhayati| yadā vikṣiptakaṃ manasikaroti tadā upacārarāgāccittaṃ viśodhayati| ataeva bhagavatā bahirdhopādāya pratyaśubhatā sā catasṛṣu śiva pathikā [su vya] vasthāpitā| yā yaivānena śivapathikā dṛṣṭā bhavati| ekāhamṛtā vā, saptāhamṛtā vā, kākaiḥ kuraraiḥ khādyamānā, gṛdhraiḥ, śvabhiḥ, śrṛgālaiḥ| tatra tatremameca (va) kāyamupasaṃharati| ayamapi me kāya evaṃ bhāvī, evaṃ bhūta, evaṃ dharmatāmanatīta iti| anena tāvadvinī lakamupādāya yāvadvikhāditakamākhyātaṃ|

yatpunarāha| yā anena śivapathikā dṛṣṭā bhavati| apagatatvaṅmānsa(māṃsa)śoṇitamvā sūpanibaddhetyanena vilohitakamākhyātaṃ|

yatpunarāha| yānyeva śivapathikāsthānāni pṛṣṭhīvaṃśo, hanunakraṃ, dantamālā, śiraḥkapālaṃ tathā bhinnapratibhinnāni ekavārṣikāni dvivārṣikāni (rṣikāṇi)| yāvatsaptavāṣi(rṣi)kāni (ṇi)śvetāni śaṃkhanibhāni| kapotavarṇṇāni pānsu(pāṃsu) varṇṇavyatimiśrāṇi dṛṣṭāni bhavantītyanena vikṣiptakamākhyātaṃ|

evaṃ pratyaśubhatālaṃbanena bahirdhā pratisaṃyuktena maitrena(ṇa) rāgāccittaṃ viśodhayati| tatra duḥkhatāśubhatālambanenāvarāśubhatālambanena ca| viṣayapratisaṃyuktātkāmarāgāccittaṃ viśodhayati| tatrāpekṣāśubhatālambanena rūparāgāccittaṃ viśodhayati| tatra kleśāśubhatālambanena prabhaṃgurāśubhatālambanena ca kā(ma)bhavāgramupādāya sarvasmātkāya(ma) rāgāccittaṃ viśodhayati| idaṃ tāvadrāgacaritasya caritaviśodhanena sālambanaṃ saṃbhavaṃ pratyetaducyate| sarvvaṃ sarvvākāramaśubhatālambanaṃ| saṃgṛhītaṃ bhavatyasmiṃstvarthe pratyaśubhatai vābhipretā| tadanyā tvaśubhatā tadanyasyāpi caritasya viśuddhaye| ālambanaṃ||

tatra maitrī katamā| yo mitrapakṣe vā, amitrapakṣe vā| udāsīnapakṣe vā| hitā[dhyā] śayamupasthāpya mṛdumadhyādhimātrasya sukhasyopasaṃhārāyādhimokṣaḥ| samāhitabhūmikaḥ| tatra yoyaṃ mitrapakṣaḥ| amitrapakṣa udāsīnapakṣaśca [|] idamālambanaṃ| tatra yo hitādhyāśayaḥ, sukhopasaṃhārāya cādhimokṣaḥ samāhitabhūmikaḥ ayamālambaka iti (|) yaccālambanaṃ| yaścālambakastadekatyamabhisaṃkṣipya maitrītyucyate|

tatra yattāvadāha maitrīsahagatena cittenetyanena triṣu pakṣeṣu mitrapakṣe, amitra pakṣe, udāsīnapakṣe hitadhyāśaya ākhyātaḥ|

yatpunarāha| avaireṇāsampannenāvyābādhenetyanena tasyaiva hitādhyāśayasya trividhaṃ lakṣaṇamākhyātaṃ||

tatrāvairatayā hitādhyāśayaḥ sā punaravairatā dvābhyāṃ padābhyāmākhyātā (ḥ)| asamarthatayā avyābādhata [yā ca] tatrāpratyanīkabhāvasthānārthenāsamarthatā| apakārā viṣaṣṭanārthena avyābādhyatā (avyābādhatā)|

yatpunarāha| vipulena mahadgatena pramāṇenetyanena mṛdumadhyādhimātrasya sukhasyopasaṃhāra ākhyātaḥ| kāmāvacarasya, prathamadvitīyadhyānabhūmikasya vā, tṛtīyadhyānabhūmikasya vā [|] yatpunarāha| adhimucyasyāni rvvo ( )pasampadya viharatītyanena sukhopasaṃhārādhimokṣaḥ| samāhitabhūmika ākhyātaḥ| sa punareṣa sukhopasaṃhāro hitādhyāśayaparigṛhītaḥ| ādhimokṣikaḥ| manaskārānugataḥ| aduḥkhāsukhite mitrapakṣe, amitrapakṣe, udāsīnapakṣe, sukhakāme veditavyaḥ| yastu duḥkhito vā, aduḥkhito vā punarmitrapakṣaḥ| amitrapakṣa udāsīnapakṣo vā [|]tatra yo duḥkhitaḥ sa karuṇāyā ālambanaṃ| yaḥ sukhitaḥ sa muditāyā ālambanamiyamucyate maitrī[|] tatra vyāpādacaritaḥ pudgalaḥ maitrī bhāvayan sattveṣu yo vyāpādastaṃ pratanu karoti| vyāpādāccittaṃ pariśodhayati||

tatredaṃpratyayatāpratītyasamutpādaḥ katamaḥ| yattriṣvadhvasu saṃskāramātraṃ, dharmamātraṃ, vastumātraṃ, hetumātraṃ, phalamātraṃ, yuktipatitaṃ, yadutāpekṣā yuktyā, kāryakāraṇayuktyā| upapattisādhanayuktyā ca| dharmāṇāmeva dharmāhārakatvaṃ| niṣkārakavedakatvaṃ ca| idamucyate| idaṃpratyayatāpratītyasamutpādālambanaṃ| yadālambanaṃ manasi kurvvan mohādhikaḥ pudgalo mohacaritaḥ mohaṃ prajahāti| tanūkaroti| [moha] caritāccittaṃ viśodhayati||

tatra dhātuprabhedaḥ katamaḥ| tadyathā ṣaḍdhātavaḥ| pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca|

tatra pṛthivīdhāturdvividhaḥ| ādhyātmiko bāhyaśca| tatrādhyātmiko yadasminkāye adhyātmaṃ pratyātmaṃ khakkhaṭaṃ kharataramupādattaṃ| bāhyaḥ punaḥ pṛthivīdhāturyadbāhyaṃ khakkhaṭaṃ kharagatamanu (mu?) pagatamanu (mu?) pādattaṃ|

sa punaradhyātmikapṛthivīdhātuḥ katamaḥ| tadyathā keśā, romāṇi, nakhā, dantā, rajo,malaṃ, tvaṅmānsamasthi, snāyu [ḥ], sirā, vṛkkā(kkaṃ), hṛdayaṃ, plīhakaṃ, klomamantrāṇyantraguṇāḥ| āmāśayaḥ| pakvāśayaḥ| yakṛtpurīṣamayamucyate ādhyātmikaḥ pṛthivīdhātuḥ|

sa punarbāhyaḥ pṛthivīdhātuḥ katamaḥ| kāṣṭhāni vā, loṣṭhāni vā, śarkarā vā, kaṭhillā vā, vṛkṣā vā, parvatāgrā vā, iti vā punaranyopyevaṃbhāgīyaḥ ayamucyate bāhyaḥ pṛthivīdhātuḥ||

abdhātuḥ katamaḥ| abdhāturdvividhaḥ| ādhyātmiko bāhyaśca|

tatrādhyātmika kopdhātuḥ(bdhātuḥ) katamaḥ| yadadhyātmaṃ pratyātmaṃ snehaḥ snehagataṃ| āpaḥ abdhātumupagatamupādātuṃ (abdhātugatamupagatamupādattaṃ)| tadyathā aśru, svedaḥ| kheṭaḥ śiṃghāṇakaḥ| basā, lasīkā, majjā, medaḥ, pittaṃ, śleṣmā, pūyaḥ, śoṇitaṃ, mastakaṃ, mastakaluṃgaṃ, praśrāvoya (srāvo'ya)mucyate ādhyātmikobdhātuḥ|

bāhyobdhātuḥ katamaḥ| yadbāhyamāpaḥ apgataṃ (abgataṃ), snehaḥ snehagatamanu(tamu)pagatamanu(tamuṃ)pādattaṃ| tatpunarutso vā, sarāṃsi vā, taḍāgā vā, nadyo vā,prasravaṇāni vā, iti yo vā punaranyopyevaṃbhāgīyoyamucyate bāhyobdhātuḥ||

tejodhātuḥ katamaḥ| tejodhāturdvividhaḥ ādhyātmiko bāhyaśca||

tatrādhyātmikastejodhātuḥ katamaḥ| yadadhyātmaṃ pratyātmaṃ tejastejogatamūṣmā ūṣmāgatamupagatamupādattaṃ| tadyathā yadasminkāye tejo yenāyaṃ kāya ātapyate| saṃtapyate, paritapyate| yena cāśitapītakhāditāsvāditaṃ samyaksukhena paripākaṃ gacchati| yasya cotsadatvāt jārito jārita iti saṃkhyāṃ gacchati||

bāhyastejodhātuḥ katamaḥ| yadbāhyaṃ tejastejogatamūṣmā(ṣma) gatamanu (mu)pagatamanu(mu)pādattaṃ| tatpunaryanmanuṣyā araṇīsahagatakebhyo gomayacūrṇṇebhyaḥ samanveṣate(nte)| yattūtpannaṃ grāmamapi dahati| grāmapradeśamapi| nagaramvā, nagarapradeśamvā, janapadamvā, janapadapradeśamvā, dvīpamvā, kakṣamvā, dāvamvā, kāṣṭhamvā, tṛṇamvā, gomayamvādahan paraiti| iti yo vā punaranyopyevaṃbhāgīyaḥ||

tatra vāyudhātuḥ katamaḥ| vāyudhāturdvividhaḥ| ādhyātmiko bāhyaśca|

tatrādhyātmiko vāyudhātuḥ| yadapyadhyātmaṃ pratyātmaṃ vāyurvvāyugataṃ| laghutvaṃ samudīraṇatvamupagatamupādattaṃ| sa punaḥ santyasmin kāye ūrdhvaṃgamā vāyavaḥ, adhogamā vāyavaḥ, pārśvaśayā vāyavaḥ| kukṣiśayā vāyavaḥ| pṛṣti(ṣṭhi) śayā vāyavaḥ| vāyvaṣṭhīlā (vātāṣṭhīlā) vāyavaḥ| kṣurakapippalakaśastrakā vāyavaḥ| āśvāsa-praśvāsā vāyavaḥ| aṃgapratyaṃ [gānusāriṇovāyavaḥ]

bāhyo vāyudhātuḥ katamaḥ| yadbāhyaṃ vāyurvāyugataṃ laghutvaṃ, samadīraṇatvaṃ| anu(u)pagatamanu(mu)pādattaṃ[|] santi bahirdhā pūrvā vāyavo, dakṣiṇā vāyavaḥ | uttarā vāyavaḥ paścimā vāyavaḥ| sarajaso vāyavaḥ, arajaso vāyavaḥ, [parīttā] mahadgatā vāyavaḥ, viśvā vāyavo, vairambhā vāyavaḥ vāyumaṇḍalakavāyavaḥ [|] bhavati ca samayaḥ yanmahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati| kuḍyāgrānapi pātayati| parvatāgrānapi pātayati| pātayitvā nirupādāno niga(nirga)cchati| ye sattvāścīvarakarṇikena vā paryeṣante, tālavṛntena vā, vidhamanakena vā| iti vāyuranyopyevaṃbhāgīya[ḥ||]

ākāśadhātuḥ katamaḥ| yaccakṣuḥ sauṣiryamvā, śrotrasauṣiryamvā, ghrāṇasauṣiryamvā, mukhasauṣiryamvā, kaṇṭhasauṣiryamvā | iti yena cābhyavaharati| yatra vābhyavaharati| yena vābhyavahriyate| yadadhobhāgena pragharati| iti yo vā puranarapyopyevaṃbhāgīyaḥ [?] ayaṃ ucyate ākāśadhātuḥ||

vijñānadhātuḥ katamaḥ [|] yaccakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānaṃ| tat punaścittaṃ manovijñānaṃ ca| ayamucyate vijñānadhātuḥ||

tatra mānacaritaḥ pudgala imaṃ dhātuprabhedaṃ manasi kurvvan kāye piṇḍasaṃjñāṃ vibhāvayati| aśubhasaṃjñāṃ ca pratilabhate| na ca punastenonnatiṃ gacchati| mānaṃ pratanu karoti| tasmāccaritāccittaṃ viśodhayati| ayamucyate dhātuprabhedaḥ| mānacaritasya pudgalasya caritaviśodhanamālambanaṃ||

tatrānāpānasmṛtiḥ katamā| āśvāsapraśvāsālambanā smṛtiriyamucyate ānāpānasmṛti [ḥ]|

tatra dvāvāśvāsau katamau|
dvavau āśvāso'ntarāśvāsaśca|
dvau praśvāsau katamau|
dvau praśvāsontarapraśvāsaśca|

tatra śvāsaḥ yaḥ praśvāsasamanantaraṃ antarmukho vāyuḥ pravarttate| yāvannābhīpradeśāt|

tatrāntarāśvāso ya uparatesminnāśvāse na tāvatpraśvāsa utpadyate| yadantarālaviśrāmasthānasahagata itvarakālīnastadanusadṛśo vāyurutpadyate| ayamucyatentarāśvāsaḥ|

yathāśvāso'ntarāśvāsaścaivaṃ praśvāsontara(ntaḥ)praśvāsaśca veditavyaḥ| tatrāyaṃ, viśeṣaḥ| bahirmukho vāyuḥ pravartate bahi[ḥ] nābhīdeśamupādāya| yāvanmukhāgrānnāsikāgrā [t]tato vā punarbahiḥ|

dvāvāśvāsapraśvāsanidānau [|]katamau dvau| tadākṣe pakaṃ ca karma, nābhīpradeśasauṣiryaṃ ca| tato vā puna [rutpannaṃ]yatkāyasauṣiryaṃ [|] dvāvāśvāsapraśvāsayoḥ saṃniśrayau katamau| dvau kāyaścittaṃ ca| tatkasya hetoḥ[|] kāyasaṃnni (sanni) śritāścittasaṃnni (sanni) śritāścāśvāsapraśvāsāḥ pravartante| te ca yathāyogaṃ sa cetkāyasaṃnniśritā [eva] pravarteran| asaṃjñisamāpannānāṃ, nirodhasamāpannānāṃ asaṃjñisattveṣu deveṣūpapannānāṃ sattvānāṃ pravarteran| sa ceccittasanniśritā eva pravartteran| tenārūpyasamāpannopapannānāṃ sattvānāṃ pravarteran| sa cetkāyasanniśritāścittasanniśritāḥ pravarteran| te ca na yathāyogaṃ tena caturthadhyānasamāpannopapannānāṃ, kalalagatānāñcārbudagatānāṃ, peśīgatānāṃ sattvānāṃ pravarteran| na ca pravarttate (tante)| tasmādāśvāsapraśvāsātkāyasanniśritāści (tasmādāśvāsapraśvāsāḥ kāyasanniśritāści) ttasanniśritāśva pravarttante tena yathāyogaṃ|

dve āśvāsapraśvāsayorgatī [|] katame dve| āśvāsayoradhogatiḥ | praśvāsayorūrdhvagatiḥ|

dve āśvāsapraśvāsayorbhūmī| katame dve| audārikaṃ ca sauṣiryaṃ, sūkṣmaṃ ca(|) sauṣiryaṃ| tatraudārikaṃ sauṣiryaṃ nābhīpradeśamupādāya| yāvanmukhanāsikādvāraṃ| mukhanāsikādvāramupādāya yāvannābhīpradeśasauṣiryaṃ| sūkṣmasauṣiryaṃ katamat| sarvvaṃkāyagatāni romakūpāni (pāḥ)||

catvāryāśvāsapraśvāsānāṃ paryāyanāmāni [|] katamāni catvāri| vāyava[ḥ], ānāpānāḥ, āśvāsapraśvāsāḥ| kāyasaṃskārāśceti| tatrānyairvāyubhiḥ sādhāraṇaṃ paryāyanāmaikaṃ| yaduta vāyuriti| asādhāraṇāni tadanyāni trīṇi|

dvāvapakṣālāvāśvāpraśvāsaprayuktasya [|] katamau dvau| aśithilaprayogatā ca, satyābhyavaṣṭabdhaprayogatāca| tatrāśithilaprayogatayā kausīdyaprāptasya styānamiddhamvā cittaṃ paryavanaha (hya)ti, bahirdhā vā vikṣipyate| tathābhyavaṣṭabdhaprayuktasya kāyavaiṣamyaṃ cotpadyate| cittavaiṣamyamvā| kathaṃ kāyavaiṣamyamutpadyate| balābhinigraheṇānāśvāsapraśvāsānabhiniṣpīḍayataḥ kāye viṣamā vāyavaḥ pravartante| yesya tatprathamatasteṣu teṣvaṃgapratyaṅgeṣu sphuranti| ye sphārakāya (sphurakā) ityucyante| te punaḥ sphurakā vāyavo vivarddhamānā rujakā bhavanti| yepyeteṣvaṃgapratyaṃgeṣu rujamutpādayanti| idamucyate kāyavaiṣamyaṃ|| kathaṃ cittavaiṣamyamutpadyate| cittamvāsya vikśipyate| prāga[sau] na vā daurmanasyopāyāsenābhibhūyate| evaṃ cittavaiṣamyamutpadyate||

asyā ānāpānasmṛteḥ pañcavidhaḥ pa[ricayo] veditavyaḥ| tadyathā gaṇanāparicayaḥ, skandhāvatāraparicayaḥ| pratītyasamutpādāvatāraparicayaḥ| satyāvatāraparicayaḥ| ṣoḍaśākāraparicayaśca|

tatra gaṇanāparicayaḥ katamaḥ| samāsataścaturvidho gaṇanāparicayaḥ| tadyathā ekaikagaṇanā [|] dvayaikagaṇanā [|] anulomagaṇanā| pratilomagaṇanā ca||

tatraikaikagaṇanā katamā|yadā āśvāsaḥ praviṣṭo bhavati| tadā āśvāsa praśvāsopanibaddhayā smṛtyā ekamiti gaṇayati| yadā āśvāse niruddhe praśvāsa utpadya nirgato bhavati| tadā dvitīyaṃ gaṇayatyevaṃ yāvaddaśa gaṇayati| eṣā hi gaṇanā saṃkhyā nātisaṃkṣiptā nātivistarā iyamucyate ekaikagaṇanā||

dvayaikagaṇanā katamā| yadā āśvāsaḥ praviṣṭo bhavati, niruddhaśca| praśvāsa utpanno bhavati| nirgataśca tadā ekamiti gaṇayati| anena gaṇanāyogena yāvaddaśa gaṇayati| iyamucyate| dvayaikagaṇanā| āśvāsaṃ ca praśvāsaṃ cedaṃ dvayamekatyamabhisaṃkṣipyaikamiti gaṇayati tenocyate dvayaikagaṇanā||

anulomagaṇanā katamā| anayaivaikaikagaṇanayā, dvayaikagaṇanayā vā, anulomaṃ yāvaddaśa gaṇayati| iyamucyate anulomagaṇanā||

pratilomagaṇanā katamā| pratilomaṃ daśa upādāya, navāṣṭau, sapta, ṣaṭ, paṃca, yāvadekaṃ gaṇayati| iyamucyate pratilomagaṇanā|

yadā sa ekaikagaṇanāṃ niśritya, dvayaikagaṇanāmvā, anulomagaṇanāyāṃ, pratilomagaṇanāyāṃ ca kṛtaparicayo bhavati| na cāsyāntarāccittaṃ vikṣipyate [|] avikṣiptacittaśca gaṇayati| tadāsyottaragaṇanāviśeṣo vyapadiśyate|

katamo gaṇanāviśeṣaḥ| ekaikagaṇanayā vā, dvayaikagaṇanayā vā, dvayamekaṃ kṛtvā gaṇayati| tatra dvayaikagaṇanayā catvāra āśvāsapraśvāsā ekaṃ bhavati| ekaikagaṇanayā punarāśvāsapraśvāsaścaikaṃ bhavatyevaṃ yāvaddaśa gaṇayati| evamuttarottara vṛddhyā yāvacchatamapyekaṃ kṛtvā gaṇayati| tadā śataikagaṇanayānupūrvveṇa yāvaddaśa gaṇayati| evamasya gaṇanāprayuktasya yāvaddaśaikaṃ kṛtvā gaṇayati| yāvacca daśa paripūrayati| tayā daśaikagaṇanayā na cāsyottarāccittamvikṣipyate| iyatā tena gaṇanāparicayaḥ kṛto bhavati|

tasya ca gaṇanāprayuktasya sa cedantarāccittaṃ vikṣipyate tadā punaḥ pratinivartyādito gaṇayitumārabhate| anulomamvā, pratilomamvā [|] yadā cāsya gadhayāccittaṃ svarasenaiva bāhimārga(svarasavāhimārgeṇaiva) samārūḍhamāśvāsapraśvāsālambanopanibaddhamavyavacchinnaṃ nirantaraṃ, pravarttamāse āśvāsa(se) pravṛttigrāhakaṃ, niruddhe āśvāse praśvāsaśūnyāvasthāgrāhakaṃ, pravṛtte praśvāse pravṛttigrāhakaṃ, nivṛtte punarnivṛttigrāhakaṃ, avikaṃpyamavicalamavikṣepākāraṃ, sābhirāmaṃ ca pravarttate| iyatā gaṇanābhūmisamatikramo bhavati|

punastadā gaṇayitavyaṃ bhavati| nānyatrāśvāsapraśvāsālambanaṃ cittamupanibadhyate| āśvāsapraśvāsā anugantavyāścā [bhilakṣa]yitavyāśca sāntarāśvāsapraśvāsāḥ sapravṛttinivṛttyavasthāḥ ayamucyate gaṇanāparicayaḥ|

sa khalveṣa gaṇanāparicayo mṛdvindriyāṇāṃ vyapadiśyate| teṣāmetad vyākṣepasthānaṃ bhavati| cittasthitaye cittanirataye[|] anyathā gaṇanāmantareṇa teṣāṃ styānamiddhamvā cittaṃ paryavahet, bahirdhā vā cittaṃ vikṣipyeta, gaṇanāprayuktena tu teṣāmetanna bhavati|

ye tu tīkṣṇendriyāḥ paṭubuddhayaḥ teṣāṃ punargaṇanāprayogeṇa priyārohatā bhavati| tatropadiṣṭā evaṃ gaṇanāprayogaṃ laghu laghveva pratividhyanti| na ca tenābhiramante [|] te punarāśvāsapraśvāsālambanāṃ smṛtimupanibadhya yatra ca pravarttante, yāvacca pravarttante| yathā ca pravarttante, yadā ca pravarttante| tatsarvamanupracchatyupalakṣayatyupasthitayā smṛtyā [|] ayamevaṃ rūpasteṣāṃ prayogaḥ|

tasya ca prayogasyāsevanānvayādbhāvanānvayād bahulīkārānvayātkāyapraśrabdhirutpadyate, cittapraśrabdhiśca| ekāgratāṃ ca spṛśatyālambanābhiratiṃ ca nirgacchati| ya evaṃ kṛtaparicayo grāhyagrāhakavastumanasikāreṇa skandhānavatarati| ye cāśvāsapraśvāsā yaścaiṣāmāśrayakāyastaṃ manasi kurvvan rūpaskandhamavatarati| yā teṣāmāśvāsapraśvāsānāṃ tadgrāhikayā smṛtyā saṃprayuktā anubhāvanā sa vedanāskandha ityavatarati| yā saṃjānanā [sa] saṃjñāskandha ityavatarati| yā cāsau smṛtiryā ca cetanā, yā ca (|) tatra prajñā| ayaṃ saṃskāra ityuvatarati| yaccittaṃ, mano, vijñānamayaṃ vijñānaskandha ityavatarati| yā tadbahulavihāritā| evaṃ skandheṣvavatīrṇṇasyāyamucyate skandhāvatāraparicayaḥ|

yadā cānena skandhamātraṃ dṛṣṭaṃ bhavati| parijñātaṃ sasaṃskāramātraṃ, vastumātraṃ, tadā sa eṣāmeva saṃskārāṇāṃ pratītyasamutpādamavatarati|

kathaṃ ca punaravatarati| sa evaṃ rūpamanveṣate, paryeṣate, itīye āśvāsapraśvāsāḥ kimāśritāḥ, kiṃpratyayāstasyaivaṃ bhavati| kāyāśritā ete āśvāsapraśvāsāḥ kāyapratyayācci (ści) ttāśritāścittapratyayāśca| kāyaḥ punaścittaṃ ca kiṃ pratyayaṃ ca [|] sa kāyaṃ (yaḥ)cittañca jīvitendriyapratyayamityavatarati| pūrvvakaḥ saṃskāraḥ [|] sa pūrvvakaṃ saṃskāramavidyāpratyayami (i) tyavatarati| iti hi avidyāpratyaya (ḥ) pūrvvakaḥ saṃskāraḥ sarvvasaṃskārapratyayaṃ jīvitendriyaṃ, jīvitendriyapratyayaḥ kāyo, vijñānaṃ ca, kāyacittapratyayā āśvāsapraśvāsāḥ| tatrāvidyānirodhāt saṃskāranirodhaḥ| saṃskāra nirodhājjīvitendriyanirodhaḥ| jīvitendriyanirodhātkāyacittanirodhaḥ [|] kāyacittanirodhādāśvāsapraśvāsanirodhaḥ| evamasau pratītyasamutpādamatavarati|

sa tadbahulavihārī pratītyasamutpā[dākā]re kṛtaparicaya ityucyate| ayamucyate pratītyasamutpādāvatāraparicayaḥ [|]

sa evaṃ pratītyasamutpāde kṛtaparicayo ya ete saṃskārāḥ pratītyasamutpannāḥ| anityā eta ityavatarati| anityatvādabhūtvā [ca prati]vigacchanti| punarete abhūtvā bhavanti| bhūtvā ca prativigacchanti| te jāti dharmāṇo, jarādharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ| ye jātijarāvyādhimaraṇadharmāṇaste duḥkhā, ye duḥkhāstenātmānaḥ, asvatantrāḥ, svāmivirahitāḥ[|] evaṃ sonityaduḥkhaśūnyānātmākārairduḥkhasatyamavatīrṇṇo bhavati| yā kācideṣā [ṃ] saṃskārāṇāmabhinirvṛttiḥ| duḥkhabhūtā, rogabhūtā, gaṇḍabhūtā, sarvvāsau tṛṣṇāpratyayā (ḥ)| yatpunarasyā duḥkhajanikāyāstṛṣṇāyā aśeṣaprahāṇametacchāntametatpraṇītametattamevaṃ ca me jānata, evaṃ bahulavihāriṇastṛṣṇāyā aśeṣaprahāṇaṃ bhaviṣyatīti| evaṃ hi samudayasatyaṃ, nirodhasatyaṃ, mārgasatyamavatīrṇṇo bhavati| sa tadbahulavihārī yadā satyānyabhisamāgacchati| ayamucyate satyāvatāraparicayaḥ [|]

tasyaivaṃ satyeṣu kṛtaparicayasya| darśanaprahātavyeṣu dharmeṣu prahīṇeṣu bhāvanāprahātavyā avaśiṣṭā bhavanti| yeṣāṃ prahāṇāya ṣoḍaśākāraparicayaṃ karoti|

katame punaḥ ṣoḍaśākārāḥ| smṛta āśvāsaḥ (ta āśvasan) smṛta āśvasimīti śikṣate| smṛtaḥ praśvasan praśvasimīti śikṣate| dīrghaṃ hrasvaṃ sarvakāyapratisamvedī| āśvasan sarvakāyapratisaṃvedī| āśvasimīti śikṣate| sarvakāyapratisaṃvedī praśvasan| sarvakāyapratisaṃvedī praśvasimīti śikṣate| praśrabhya kāyasaṃskārānāśvasanpraśrabhyakāyasaṃskārānāśvasimīti śikṣate| praśrabhya kāyasaṃskārān praśvasan, praśrabhya kāyasaṃskārān praśvasimīti śikṣate| prītipratisaṃvedī sukhapratisaṃvedī śikṣate| cittasaṃskārapratisamvedī praśrabhya cittasaṃskārānāśvasan, praśrabhya cittasaṃskārānāśvasimīti śikṣate| praśrabhya cittasaṃskārān praśvasan, praśrabhya cittasaṃskārān praśvasimīti śikṣate| cittapratisaṃvedī| abhipramodayaṃścittaṃ, samādadhaccittaṃ, vimocaccittaṃ āśvasan vimocayan cittaṃ vimocayatīti māśvasimīti śikṣate| vimocayaṃścittaṃ praśvasan vimocayaṃścittaṃ praśvasimīti śikṣate| anityānudarśī, prahāṇānudarśī, virāgānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate| nirodhānudarśī praśvasannirodhānudarśī praśvasimīti śikṣate| kaḥ punareṣāṃ vibhāgaḥ (|) ākārāṇāṃ [|] sa śaikṣo dṛṣṭa(pra)pavādo lābhībhavati| caturṇṇāṃ smṛtyupasthānānāṃ āśvā sapraśvāsālambanaṃ ca (|) manaskāramārabhate| avaśiṣṭānāṃ saṃyojanānāṃ prahāṇāya [|] tenāha smṛtaḥ| āśvasan smṛta āśvasimīti śikṣate| yadā āśvāsaṃ vā praśvāsamvā ālambate tadā dīrgham āśvasimi praśvasimīti śikṣate| yadā antarāśvāsa mantarā (ntaḥ)praśvāsaṃ vā ['']lambanīkaroti| tadā hrasvamā [śvasimi] praśvasimīti śikṣate| tathā hi āśvāsapraśvāsā dīrghāḥ pravarttante| antarāśvāsā antara(ntaḥ) praśvāsāśca hṛsvāste tathaiva pravarttante| tathaivopalakṣayati| jānāti| yadā sūkṣmasaurṣiyagatānāśvāsapraśvāsā vikṣepānupraviṣṭān kāye adhimucyate| ālambanīkaroti| niruddhe ca praśvāse'ntara (ntaḥ)praśvāse ca| anutpanne āśvāsentarāśvāse ca| praśvāsāśvāsaśūnyāṃ, tadvyupetāṃ, tadvyavahitāṃ sitāmavasthā mālambanī karoti||

tasmin samaye praśrabhya kāyasaṃskārānāśvasan, praśrabhya, kāyasaṃskārānāśvasimīti śikṣate| praśrabhya kāyasaṃskārān praśvasan, praśrabhya kāyasaṃskārān praśvasimīti śikṣate| api tu khalu tasyāsevanānvayādbhāva nānvayād bahulīkarānvayāt| ye kharā, duḥsaṃsparśā, āśvāsapraśvāsāḥ pūrvvamakṛtaparicayasya pravṛttā bhavanti| kṛtaparicayasya anye ca mṛdavaḥ sukhasaṃsparśāḥ pravarttante| tenāha| praśrabhya kāyasaṃskārānāśvasimīti śikṣate| sa caivamānāpānasmṛtiprayogeṇa ca yuktaḥ sa cellābhī bhavati| prathamasya vā dhyānasya, dvitīyasya vā yasmin samaye prītipratisaṃvedī āśvasan, prītipratisaṃvedī (|) āśvasi mīti śikṣate| sa cetpunarlābhī bhavati| niṣprītikasya tṛtīyasya dhyānasya [|] sa tasmin samaye sukhapratisaṃvedī bhavati|

tṛtīyadhyānādūrdhvaṃ ānāpānasmṛtisaṃprayogo nāsti| yena yāvattṛtīyadhyānāt parikīrtitaṃ saṃgṛhītaṃ| tasyaivaṃ prītipratisaṃvedino vā, sukhapratisaṃvedino vā [|] sa cetkadācitkarha (rhi) citsmṛtisaṃpramo ṣādutpadyate| asmīti vā ayamahamasmīti vā bhaviṣyāmīti vā, na bhaviṣyāmīti vā, rūpī bhaviṣyāmyarūpī bhaviṣyāmi| saṃjñī, asaṃjñī| naiva saṃjñī, nāsaṃjñī bhaviṣyāmītyevaṃ saṃmohasaṃjñācetanāsahagatamiñjitaṃ manthita prapañcitā(tama)bhisaṃskṛtaṃ tṛṣṇāgatamutpadyate| ya[t]tadutpannaṃ laghu laghveva prajñayā pratividhyati| nādhivāsayati| prajahāti| vinodayati| vyantīkaroti| evaṃ cittasaṃskārapratisaṃvedī praśrabhya cittasaṃskārānāśvasimīti [āśvasan praśrabhya cittasaṃskārānāśvasimīti] śikṣate|

sa cetpunarlābhī bhavati maulānāṃ prathamadvitīyatṛtīyadhyānānāṃ sa cāvaśyamanāgamyasya prathamadhyānasāmantakasya lābhī bhavati| sa taṃ ni (tanni) śrityotpannaṃ svaṃ cittaṃ pratyavekṣate| sarāgaṃ vā, vigatarāgamvā, sadveṣamvā, vigatadveṣamvā, saṃmohaṃ(samohaṃ) vigatamohaṃ, saṃkṣiptaṃ, līnaṃ, pragṛhītamuddhatamanuddhataṃ, vyupaśāntamavyupaśāntaṃ, samāhitamasamāhitaṃ, subhāvitamasubhāvitaṃ, vimuktaṃ cittamavimuktaṃ cittamiti yathābhūtaṃ prajānāti| pratisaṃvedayati| tenāha cittapratisaṃvedī|

sa yadā styāna [middha] nivaraṇe cittaṃ niśritaṃ (|) bhavati| adhyātmaṃ saṃgamayataḥ yadānyatamānyatamena prasādanīyenālambanena saṃdarśayati| samādāpayati| samuttejayati| saṃpradīpayati| tenāha [|]abhipramodayaṃścittaṃ [|]

yadā [puna] rauddhatyanivaraṇena kaukṛtyanivaraṇena nivṛttaṃ paśyati| abhisaṃpragṛhṇata stadā anyatamamānyatamena prasādanīyenālambanena saṃdarśayatyadhyātmamavasthāpayati| śamayati, samādhatte| tenāha samadadhaccitaṃ (samādadhaṃścittaṃ)[|]

yadā ca taccittamāsevanānvayād bhāvanānvayād bahulīkarānvayānnivaraṇasamudācārāya dūrī kṛtaṃ bhavati| nivaraṇebhyo viśodhitaṃ (vimocitaṃ) [|] tenāha[|] vimocayacci (yaṃści)ttamāśvasan| vimocayaṃścittamāśvasimīti śikṣate|

tasya nivaraṇebhyo vimuktacetaso mārgabhāvanāyā āntarāyikebhyaḥ anuśayā [a]vaśiṣṭā bhavanti| prahātavyāḥ [|] sa teṣāṃ prahāṇāya mārgaṃ saṃmukhīkaroti yaduta saṃskārānityatāmeva sādhu ca, suṣṭhu ca, yoniśaḥ pratyavekṣate| tenāha| anityānudarśī| tena ca pūrvvaṃ prathamadvitīyatṛtīyadhyānasanniśrayeṇānāgamyasaṃniśrayeṇa vā punaḥ śamathayogaḥ [|] ṛjuṃ etarhi anityānudarśi (rśī) vipaśyanāyāṃ yogaṃ karotyevaṃ asya taccittaṃ śamathavipaśyanāparibhāvitaṃ dhātuṣu vimucyate| yadutānuśayebhyaḥ|

katame dhātavaḥ [|] yaśca prahāṇadhāturyaśca virāgadhātuḥ, yaścanirodhadhātuḥ| tatra sarvvasaṃskārāṇāṃ darśanaprahātavyānāṃ prahāṇātprahāṇadhātuḥ| sarvvasaṃskārāṇāṃ bhāvanāprahātavyānāṃ prahāṇādvirāga dhātuḥ| sarvopadhinirodhānnirodhadhātuḥ| sa evaṃ trīndhātūn śāntato manasi kurvvan, kṣemata, ārogyataḥ, śamathavipaśyanāṃ bhāvayati| yenāsyāsevanānvayādbhāvānvayād bahulīkārānvayādavaśiṣṭebhyo bhāvanāprahātavyebhyaḥ kleśebhyaścittaṃ vimucyate| tenāha| prahāṇānudarśī, virāgānudarśī, nirodhānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate| evamayaṃ darśanabhāvanāprahātavyeṣu kleśeṣu| prahīṇeṣvarhanbhavati| kṣīṇāsravaḥ nāstyasyāta uttarikaraṇīyaṃ bhavati| kṛtasya vā paricayaḥ| ayamasyocyate ṣoḍaśākāraḥ paricayaḥ| yaścāyaṃ paṃcavidhaḥ paricaya iyamasyocyate| ānāpānasmṛtiḥ| yatra vitarkacaritaḥ pudgalaḥ prayujyamānaḥ priyāro hatayā prayujyate| savyāpāraṃ caitadālambanaṃ| savyokṣepamadhyātmaṃ pratyātmaṃ āsannāsannaṃ yenāsya tatra prayujyamānasya yo vitarkasaṃkṣobhaḥ sa na bhavati| tvaritatvaritaṃ ca cittamālambane santiṣṭhate| abhiramate| saṃjāyate| idaṃ pañca [vidhaṃ] (saṃ) vitarkacaritasya pudgalasya caritaviśodhanamālambanaṃ|

tatra kauśalālambanaṃ (kauśalyālambanaṃ) ca [ka] tamat tadyathā | skandhakauśalyaṃ, dhātukauśalyamāyatanakauśalyaṃ, pratītyasamutpādakauśalyaṃ, sthānāsthānakauśalyaṃ| tatra katame skandhāḥ, katamaḥ (mat) skandhakauśalyaṃ|| āha| paṃca skandhāḥ| rūpaskandho vedanāskandhaḥ| saṃskāraskandho vijñānaskandhaśca||

tatra rūpaskandho yatkiṃcidrūpaṃ sarvaṃ taccatvāri mahābhūtāni| catvāri mahābhūtānyupādāya| tatpunaratītānāgatapratyutpannamādhyātmikaṃ vā, bāhyamvā, [audāri]kamvā, sūkṣmvā, hīnamvā, praṇītamvā, dūre vā, antike vā|

tatra vedanāskandhaḥ katamaḥ [|] sukhavedanīyamvāsparśaṃ pratītya, duḥkhavedanīyamvā, aduḥkhāsukhavedanīyamvā [|] ṣaḍavedanākāyāḥ| cakṣuḥ saṃsparśajā vedanā [|śro] traghrāṇajihvākāyamanaḥsaṃsparśajā vedanā||

tatra saṃjñāskandhaḥ katamaḥ [|] tadyathā sanimittasaṃjñā, animittasaṃjñā, parīttasaṃjñā| mahadgatasaṃjñā| apramāṇasaṃjñā| nāsti kiñcidityākiñcanyāyatanasaṃjñā| ṣaṭsaṃjñākāyāḥ|| cakṣuḥsaṃsparśa [jā] saṃjñā|| śrotraghrāṇajihvākāyamanaḥsaṃsparśajā saṃjñā|| saṃskāra [skandhaḥ] katamaḥ| ṣaṭcetanā kāyāḥ cakṣuḥ saṃsparśajā cetanā, śrotraghrāṇajihvakāyamanaḥ saṃsparśajā cetanā [|] cetanāṃ ca saṃjñā ca sthāpayitvā|| ye tadanye caitasikā dharmāḥ||

tatra vijñānaskandhaḥ katamaḥ| yaccittaṃ manovijñānaṃ [|] te punaḥ ṣaḍvijñānakāyāḥ| cakṣurvijñānaṃ śrotraghrāṇajihvakāyamanovijñānaṃ| sā caiṣā vedanā saṃjñā saṃskārastaccaitadvijñānaṃ| atītānāgatapratyutpannamādhyātmikaṃ vā bāhyamvā iti vistareṇa pūrvvavat|| ima ucyante skandhāḥ||

skandhakauśalyaṃ katamat| ya etānyathoddiṣṭāndharmānnānātmakatayā ca jānāti| bahvātmakatayā ca, na tataḥ paramupalabhate| vikalpayati vā| idamucyate samāsataḥ skandhakauśalyam||

tatra katamā nānātmakatā skandhānāmanya eva rūpaskandho'nyo vedanāskandha evaṃ| anyo yāvadvijñānaskandha iyaṃ nānātmakatā||

tatra katamā bahvātmakatā| yo rūpaskandho nekavidho nānāprakāraḥ| bhūtalaukikabhedenānāgatapratyutpannādikena ca| prakārabhedena [|] iyamucyate anekātmakatā| rūpaskandhasyaivamavaśiṣṭānāṃ skandhānāṃ yathāyogaṃ veditavyam| kiṃ ca na tasmātparaṃ upalabhate, vikalpayati| skandhamātramupalabhate| vastumātraṃ no tu skandhavyatirekeṇāhvā(tmā)namupalabhate| nityadhruvamavipariṇāmadharmakaṃ, nāpyātmīyaṃ kiṃcididaṃ nopalabhate| no vikalpayati tasmātpareṇa|

tatra katame dhātavaḥ| katamaddhātukauśalyaṃ| āha| aṣṭādaśa dhātavaḥ| cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ| śrotradhātuḥ| śabdadhātuḥ| śrotravijñānadhātuḥ | ghrāṇadhātuḥ| gandhadhātuḥ| ghrāṇavijñānadhātuḥ| jihvadhātūrasadhātuḥ| jihvavijñānadhātuḥ| kāyadhātuḥ, spraṣṭavyadhātuḥ, kāyavijñānadhāturdharmadhāturmano vijñānadhāturimaucyante dhātavaḥ| yatpunaretānaṣṭādaśadharmānsvakasvakāddhātoḥ svakasvakādvījāt| svakasvakādgotrājjāyante nirvartante prādurbhavantīti| jānāti rocayatyupanidhyāti| idamucyate dhātukauśalyaṃ|| yadaṣṭādaśānāṃ dharmāṇāṃ svarusvakāddhātoḥ pravṛttiṃ jānāti| tadevameti hetupratyakauśalyametadyaduta dhātukauśalyaṃ||

tatra katamānyāyatanāni| katamadāyatanakauśalyamāha| dvādaśayatanāni| cakṣurāyatanaṃ, rūpāyatanaṃ| śrotrāyatanaṃ| śabdāyatanaṃ| ghrāṇāyatanaṃ| gandhāyatanaṃ| jihvāyatanaṃ| rasāyatanaṃ| kāyāyatanaṃ| spraṣṭavyāya tanaṃ, mana āyatanaṃ, dharmāyatanaṃ ca| imānyucyante āyatanāni| katamadāyatanakauśalyaṃ| tatra cakṣuradhipatiḥ rūpāṇyālambanaṃ cakṣurvijñānasya saṃprayogasyotpattaye [|] samanantaraniruddhaṃ ca manaḥ samanantarapratyayaḥ| tatra śrotramadhipatiḥ| śabda ālambanaṃ| samana[ntara] niruddhaṃ ca manaḥ samanantarapratyayaḥ| śrotravijñānasya sa saṃprayogasyotpattaye[|] evaṃ yāvanmanaḥ samanantaraṃ tajjo manasikārodhipatipratyayo dharmālambanaṃ (dharma ālambanaṃ) manovijñānasya saṃprayogasyotpattaye iti| tribhiḥ pratyayaiḥ samanantarapratyayena, ālambanapratyayenādhipatipratyayena ca| ṣaṇṇāṃ vijñānakāyānāṃ pravṛttirbhavati| sasaṃprayogānā(ṇā)miti| yadevamādhyātmikabāhyeṣvāyataneṣu pratyayakauśalyamidamucyate āyatanakauśalyam||

tatra katamaḥ pratītyasamutpādaḥ katamaḥ (mat) pratītyasamutpādakauśalyaṃ [|] āha| avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayamvijñānaṃ, vijñānapratyayaṃ nāmarūpaṃ| vistareṇa yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavatyayamucyate pratītyasamutpādaḥ| yatpurardharmā eva dharmānabhiṣpandayati(nti) dharmā eva dharmān pariṣpandayanti| saṃskārā eva dharmāṇāmāhārakāḥ tena hetusamutpannatvāt pratītyasamutpannatvātvādabhūtvā bhavanti| bhūtvā ca prativigacchanti| tasmādanityā ete saṃskārā ye punaranityāste jātidharmāṇo, jarāṃdharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ, śokaparidevaduḥkhādaurmanasyopāyāsadharmāṇaḥ| te jarā dharmitvādyāvadupāyāsadharmitvāt| duḥkhā, ye vā punarduḥkhā, asvatantrā, durbalāste anātmāna iti| yadebhirākāraiḥ pratītyasamutpanneṣu dharmeṣu anityajñānaṃ, duḥkhajñānaṃ, nairātmyajñānaṃ| idamucyate pratītatyasamutpādakauśalyam||

sthānāsthānakauśalyaṃ punaḥ pratītyasamutpāda eva veditavyaṃ|| tatrāyaṃ viśeṣaḥ [|] sthānāsthānakauśalyenā viṣamahetukatāṃ jānāti| asti kuśalākuśalānāṃ karmaṇāṃ phalavipākaḥ| akuśalānāmaniṣṭa iti|| yadevaṃ jñānamidamucyate sthānāsthānakauśalyaṃ|| taccaitatpañcasthānakauśalyaṃ samāsataḥ svalakṣaṇakauśalyaṃ bhavati| sāmānyalakṣaṇakauśalyaṃ ca| tatra skandhakauśalyena svalakṣaṇakauśalyamākhyātaṃ| avaśiṣṭaiḥ sāmānyalakṣaṇakauśalyamidamucyate kauśalyālambanaṃ||

tatra kleśaviśodhanamālambanaṃ katamat| āha| adhobhūmīnāmaudārikatvaṃ tadyathā kāmadhātau prathamadhyānasya evaṃ yāvannaiva saṃjñānāsaṃjñāyatanasya|

tatra katamā audārikatā| audārikatā dvividhā| svabhāvodārikatā (svabhāvaudārikatā) saṃkhyaudārikatā ca|

tatra svabhāvaudārikatā kāmadhātāvapi pañca skandhāḥ saṃvidyante| prathame tu dhyāne ye kāmāvacarāste sādīnavatarāśca duḥkhavihāra ta[rā] [ś]ca| alpakāvasthāyitarāśca| hīnatarāḥ pratikruṣṭatarāśca [|] iyameṣāṃ svabhāvaudārikatā prathame tu dhyāne [|] tathā tena te śāntatarāḥ praṇītatarā ityucyante|

tatra saṃkhyaudārikatā katamā| kāmāvacaro rūpaskandhaḥ prabhūtataraḥ parijñeyaḥ| prahātavya evaṃ yāvadvijñānaskandha iyamucyate skandhaudārikatā|| evamuparimābhūmiṣu svabhāvo (vau)dārikatā saṃkhyaudārikatā ca| yathāyogaṃ veditavyāḥ (ḥ) |

iyaṃ tūparimāsu bhūmiṣu yāvadākiṃcanyāyatanā[t]tadaudārikata[rā]śca veditavyāḥ sarvā adharimā bhūmayaḥ| duḥkhavihārata[rā]śca alpāyuṣkatarāśca, naivasaṃjñānāsaṃjñāyatanaṃ punaḥ śāntameva upari śreṣṭhatayā bhūmerabhāvāt| yatra samāsata ādīnavārthaḥ| audārikatārthaḥ| yasyāṃ yasyāṃ bhūmau prabhūtataramā(ā)dīnavaṃ(vo) bhavati| sā ādīnavataḥ| audāriketyucyate| yasyāṃ laukikānāṃ bhūmāvalpatara mā(ā)dīnavaṃ(vo) bhavati| sā ādīnavataḥ śāntetyucyate| idaṃ laukikānāṃ laukikena mārgeṇa kleśaviśodhanamālambanaṃ tathāpi tasyādharimāṃ bhūmimādīnavataḥ paśyataḥ| rogataḥ, ayogakṣemataḥ, uparimāṃca bhūmiṃ śāntataḥ [|] ye adhobhūmikāḥ kleśā yāvadākiṃcanyāyatanabhūmikāḥ, kāmadhātumupādāya te prahīyante| na tvatyantataḥ prahīyante| te punareva te pratisandhikā bhavanti|

lokottareṇa vā punarmārgeṇa kleśaviśodhanamālambanaṃ caturvidhaṃ, tadyathā| duḥkhasatyaṃ, samudayasatyaṃ, nirodhasatyaṃ, mārgasatyañca||

tatra duḥkhasatyaṃ katamat| tadyathā jātirduḥkhaṃ jarāpi [duḥkhaṃ]vyādhirmaraṇamapriyasaṃyogaḥ priyavinābhāva icchāvighātaśca| saṃkṣepataḥ pañcopādānaskandhā duḥkhaṃ[|]

tatra samudaya āryasatyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī||

tatra niro[dha ā]rya satyaṃ yadasyā eva tṛṣṇāyā aśeṣaprahāṇaṃ|| mārgasatyaṃ āryāṣṭāṃgo mārgaḥ[|]

tatra kṛṣṇapakṣaṃ śuklapakṣaṃ copādāya hetuphalavyavasthānena catuḥsatyavyavasthānaṃ||

tatra duḥkhasatyaṃ phalaṃ| samudayasatyaṃ hetuḥ| nirodhasatyaṃ phalaṃ| mārgasatyaṃ hetuḥ prāptaye, sparśanāyai| tatra duḥkhasatyaṃ vyādhisthānīyaṃ tatprathamataḥ parijñeyaṃ| samudayasatyaṃ vyādhinidānasthānīyaṃ| taccāntaramparivarjayitavyaṃ| nirodhasatyamārogyasthānīyaṃ| tacca sparśayitavyaṃ (spraṣṭavyam), sākṣātkartavyaṃ| mārgasatyaṃ bhaiṣajyasthānīyaṃ| taccāsevitavyaṃ, bhāvayitavyaṃ| bahulīkartavyaṃ| bhūtaṃ caitattathā avitathā (-thama) viparītamaviparyastaṃ duḥkhaṃ duḥkhārthena, yāvanmārgo mārgārthena tasmātsatyamityucyate| svalakṣaṇaṃ ca[na] visamvadati| taddarśanāccāviparītā buddhayaḥ pravarttante| tena satyamityucyate [|]

kasmātpunaretānyāryāṇāmeva satyāni bhavanti| āryā etāni paśyantyeva samānāni, satyatā (to) jānanti paśyanti (|) yathābhūtaṃ, bālāstu na jānanti, na paśyanti| yathābhūtaṃ tasmādāryasatyānītyucyante| bālānāmetaddharmatayā satyaṃ nāvabodheta(budhyate)| āryāṇāṃ tūbhayathā tatra jānāti (jñāyate)|

duḥkhamiti jāyamānasya duḥkhā vedanotpadyeta (|) kāyika caitasikī, na tu ja[|]tireva duḥkhaṃ, duḥkhanidānaṃ sā, evaṃ yāvadicchāvighāto duḥkhamiti|| icchāvighātanidānaṃ duḥkhamutpadyeta| kāyikacaitasikaṃ, na tvicchāvighāta eva(|) duḥkhaṃ, duḥkhanidānaṃ punaḥ sa iti peyālam| saṃkṣepataḥ paṃcopādānaskandhāḥ duḥkhamityebhirjātyādibhiḥ paryāyai[ḥ]| duḥkhaduḥkhataiva paridīpitā| tatra vipaṇāmaduḥkhatā saṃskāraduḥkhatā cāvaśiṣṭā| sā punaḥ pañcaskandhaduḥkhatayā paridīpitā bhavati| tathā hi paṃcopādānaskandhāstrivedanāparigatāste tathoktāyāḥ dukhaduḥkhatāyā bhājanabhūtā[ḥ | ] yā ca noktā vipariṇāmaduḥkhatā| saṃskāraduḥkhatā ca| sāpyeṣveva draṣṭavyā|

kena punaḥ kāraṇena bhagavatā duḥkhaduḥkhataiva parikīrttitā| svaśabdena vipariṇāmaduḥkhatā, saṃskāraduḥkhatā punaḥ paryāyeṇa[|]tathā hi duḥkhaduḥkhatāyā māryāṇāṃ bālānāñca tulyā duḥkhatābuddhiḥ pravarttate| saṃvejikātyarthaṃ duḥkhaduḥkhatā pūrvvamakṛtaprajñānāmevaṃ ca deśyamāne sukhamavatāro bhavati| satyeṣu vineyānāṃ [|]

tatra trividhāyā duḥkhatāyāḥ kathaṃ vyavasthānaṃ bhavati| yattāvadduḥkhaṃ jātirduḥkhaṃ yāvadicchāvighāto duḥkhamityanena sādhiṣṭhānā duḥkhā vedanā ākhyātā|| sā ca duḥkhaduḥkhatā[|] idaṃ duḥkhaduḥkhatāyā vyavasthānaṃ| ye vā punaretadvipakṣā dharmāstathā yauvanaṃ jarāyā, vyādherārogyaṃ, jīvitaṃ maraṇasya, priyasaṃprayogo[']priyasaṃprayogasya| apriyavinābhāvaḥ priyavinābhāvasya, icchāsampattiricchāvighātasya, ye ca duḥkhāyāṃ vedanāyāṃ pravṛttāḥ kleśāḥ sādhiṣṭhānā, ye cārogyādiṣu sukhasthānīyeṣu dharmeṣu tannirjātāyāṃ ca vedanāyāṃ ye pravṛttāḥ kleśā iyamucyate vipariṇāma duḥkhatā||

tatra sukhā vedanā sādhiṣṭhānā anityatayā pa[ri]ṇamantī| atyarthībhāvādhipateyaṃ duḥkhaṃ vidadhāti| kleśāḥ punaḥ sarvvatra pravṛttāḥ paryavasthānaṣa(śa)eva duḥkhā bhavanti| vipariṇāmaśca sa cetasaḥ tasmādvipariṇāmaduḥkhatetyucyate|| yathoktaṃ bhagavatā-avatīrṇṇavipariṇatena cittena mātṛgrāmasya hastigrahaṇaṃ ceti vistaraḥ|| yathā coktaṃ-kāma[c]chandaparyavasthitaḥ| kāma[c]chandaparyavasthānapratyayaṃ tajjaṃ catasikaṃ duḥkhadaurmanasyaṃ pratisaṃvedayate| evaṃ vyāpādastyānamiddhāmauddha(middhauddha)tyakaukṛtyavicikitsāparyavasthitaḥ| tadanenāgamenāptena paramāptena kleśeṣu duḥkhārtopi lambate| vipariṇāmārtho(rtto)pi| tenocyate kleśavipariṇāma[duḥkhate ti[|]idaṃ vipariṇāma] duḥkhatāyā vyavasthānaṃ| saṃskāraduḥkhatā punaḥ| sarvvatragā upādānaskandheṣu saṃkṣepata āryā ca dukhaduḥkhatā, yā ca kleśasaṃgṛhītā vipariṇāmadharmatā, ye (yā) ca sādhiṣṭhānā sukhā vedanā tāṃ sthāpayitvā, ye tadanye skandhāśca duḥkhāḥ(duḥkha)sahagatāstannirjātāstadutpattipratyayā stasya cotpannasya sthitibhājanā iyamucyate saṃskāraduḥkhatā|| ye skandhā anityā udayavyayayuto(tāḥ) sopādānāstrivedanābhiranuṣaktā [ḥ]| dauṣṭhulyopagatā ayogakṣemapatitā avinirmuktāḥ| duḥkhaduḥkhatāyā vipariṇāmaduḥkhatāyā asvavaśavartinaśca[|] iyamucyate saṃskāraduḥkhatayā duḥkhatā[|] idaṃ saṃskāraduḥkhatāyā vyavasthānaṃ|

tabha(tra)tṛṣṇā prārthanābhilāṣobhinandaneti paryāyāḥ [|]sā punaḥ prārthanā tribhirmukhaiḥ pravṛttā(s)tadyathā punarbhavaprārthanā, viṣayaprārthanā ca| tatra yā punarbhavaprārthanā mā paunarbhavikī tṛṣṇā| viṣayaprārthanā punardvividhā[|] prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā, aprāpteṣu ca viṣayeṣu saṃyogābhilāṣasahagatā[|] tatra yā prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā nandīrāgasahagatetyucyate| yā punaraprāpteṣu viṣayeṣu saṃyogābhilāṣasahagatā tatra tatrābhinandinītyucyate|

nirodhopidvividhaḥ| kleśanirodhaḥ, upakleśanirodhaśca|

mārgopi dvividhaḥ| śaikṣaścāśaikṣaśca| idamālambanaṃ kleśaviśodhanaṃ lokottareṇa mārgeṇa veditavyaṃ| tenāha caturvvidhamālambanaṃ| vyāpyālambanaṃ, caritaviśodhanaṃ, kauśalyālambanaṃ, kleśaviśodhanaṃ ceti||

tatrāvavādaḥ katamaḥ| caturvidho[a]vavādaḥ| aviparītāvavādaḥ| anupūrvvāvavādaḥ| āgamāvavādaḥ| adhigamāvavādaśca||

tatrāviparītāvavādaḥ katamaḥ| yadaviparītaṃ dharmasattvaṃ ca deśayati| grāhayati| bhūtaṃ yadasya niryāti| samyagduḥkhakṣayāya| duḥkhasyāntakriyāyai[|] ayamucyate'viparītāvavādaḥ|

anupūrvvāvavādaḥ katamaḥ| yatkālena dharmaṃ deśayati| uttānottānāni [sthānāni] tatprathamato grāhayati| vācaya[ti]| tataḥ paścādgaṃbhīrāṇi prathamasya vā satyasyābhisamayāya tatprathamatovavadate| tataḥ paścātsamudayanirodhamārgasatyasya, prathamasya dhyānasya samāpattaye tatprathamatovavadate| tataḥ paścādanyāsāṃ dhyānasamāpattīnāmayamevaṃbhāgīyonupūrvvāvavādo veditavyaḥ|

tatrāgamāvavādo yathā tena gurūṇāmantikādāgamitaṃ bhavati| gurusthānīyānāṃ, yogajñānāṃ, ācāryāṇāmupādhyāyasya vā, tathāgatasya vā, tathāgataśrāvakasya vā[|]tathaivānenānyūnamadhikaṃ kṛtvā parānavavadate| ayamucyate āgamāvavādaḥ|

tatrādhigamāvavādaḥ[|] yathānena tedharmā adhigatā bhavanti| sparśitāḥ(spṛṣṭāḥ) sākṣātkṛtā, ekākinā vyavakṛṣṭavihāriṇā| tañcaiva pareṣāṃ prāptaye| sparśanāyai sākṣātkriyāyai| avavadate[|] ayamucyate adhigamāvavādaḥ|

asti punaḥ sarvvākāraparipūrṇṇovavādaḥ| sa punaḥ katamaḥ[|] yastribhiḥ (yat tribhiḥ) prātihāraryaivavadati| ṛddhiprātihāryeṇa, ādeśanāprātihāryeṇa| anuśāstiprātihāryeṇa| ṛddhiprātihāryeṇa, anekavidhamṛddhiviṣayamupadarśayatyātmani ca bahumānaṃ ja[na]yati| pareṣāṃ yathā tena bahumānajātāḥ| śrotrāvadhānayoge manasikāre ādarajātā bhavanti| tatra[|]deśanā prātihāryeṇa cittacaritaṃ samanveṣya anuśāstiprātihāryeṇa yathendriyaṃ, yathācaritaṃ, yathāvatāraṃdharmadeśanāṃ deśayati| pratipakṣe samanuśāsti| tenāyaṃ prātihāryatrayasaṃgṛhītaḥ paripūrṇṇāvavādo bhavati||

tatra śikṣā katamā| āha| tisraḥ śikṣāḥ[|] adhiśīlaṃ śikṣā, adhicittamadhiprajñaṃ śikṣā||

tatrādhiśīlaṃ śikṣā katamā| yathāpi tacchīlaṃ vā (tacchīlavān) viharatīti vistareṇa pūrvvavat||

tatrādhiśīlaṃ (cittaṃ)śikṣā viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ, savicāraṃ, vivekajaṃ, prītisukhaṃ, cittaikāgratā[ñ]ca, prathamaṃ dhyānaṃ yāvaccaturthaṃ dhyānamupasampadya viharati| iyamadhicittaṃ, śikṣā| api khalu sarvve ārūpyāstadanyāśca samādhisamāpattayaḥ| adhicittaṃ śikṣetyucyate| api tu dhyānāni niśritya tatprathamataḥ satyābhisamayomā vakrāntirbhavati| na tu sarvveṇa sarvvaṃ vinā dhyānaiḥ tasmātpradhānāni dhyānāni kṛtvā adhicittaṃ śikṣetyuktāni|

tatrādhiprajñaṃ śikṣā yā caturṣvāryasatyeṣu yathābhūtaṃ jñānaṃ[|]

kena kāraṇena tisra eva śikṣā na tadūrdhvaṃ| āha| samādhipratiṣṭhārthena| jñānasaṃniśrayārthena| kṛtyakaraṇārthena ca[|] tatra samādhipratiṣṭhārthenādhiśīlaṃ| śikṣā| tathā hi śīlaṃ pratiṣṭhāya cittaikāgratāṃ spṛśati (||) cittasamādhiṃ [||] tatra jñānasanniśrayārthena adhicittaṃ śikṣā| tathā hi samāhitacittasyaikāgratā| smṛtyā jñeye vastuni yathābhūtaṃ jñānadarśanaṃ pravarttate| tatra kṛtyakaraṇārthena adhiprajñaṃ śikṣā| tathā hi suviśuddhena jñānadarśanena kleśaprahāṇaṃ sākṣātkaroti| eṣa hi svārtha e[tat] paramaṃ kṛtyaṃ yaduta kleśaprahāṇaṃ [|]tata uttarikaraṇīyaṃ punarnāsti| tena etāstisra eva śikṣāḥ|

kāḥ punarāsāṃ śikṣāṇāmānupūrvvīṣu viśuddhaśīlasya vipratisāraḥ[|] avipratisāriṇaḥ prāmodyaṃ, prītiḥ, praśrabdhiḥ, sukhaṃ, sukhitasya cittasamādhiḥ [|] samāhitacitto yathābhūtaṃ prajānāti| yathābhūtaṃ paśyati| yathābhūtaṃ jānanpaśyannirvidyate| nirviṇṇo virajyate| virakto vimucyate| vimukto[a]nupādāya parinirvvāti| evamimāni śīlāni bhāvitāni agratāyāmupanayanti| yadutānupādāya parinirvvāṇamiyamāsāṃ śikṣāṇāmānupūrvvī|

tatra kena kāraṇenādhiśīlaṃ śikṣā adhiśīlamityucyate| evamadhicittamadhiprajñamadhikārārthenā(dhikārārthena) ca|

tatra kathamadhikārārthenā (nā a) dhicittamadhikṛtya yacchīlaṃ sā adhiśīlaṃ śikṣā| adhiprajñamadhikṛtya yaścittasamādhiḥ| sā adhicittaṃ śikṣā|

kleśaprahāṇamadhikṛtya yajjñānaṃ darśanaṃ| sā adhiprajñaṃ śikṣā|

yā cādhicittaṃ| yā cādhiprajñaṃ śikṣā| etāḥ śikṣāḥ asminneva śāsane asādhāraṇā ito bāhyairevamadhikārthena [|]

asti punaradhicittaṃ śikṣā yā adhiprajñaṃ śikṣāyā āvāhikā, astyadhiprajñaṃ śikṣā yā adhicittaṃ śikṣāyā āvāhikā| tadyathā| āryaśrāvakaḥ| alābhī mauladhyānānāṃ, śaikṣo, dṛṣṭapadaḥ, tataḥ paścādbhāvanāprahātavyānāṃ kleśānāṃ prahāṇāya prayujyamāna[ḥ]smṛtisaṃbodhyaṃgaṃ bhāvayati| iyamadhiprajñaṃ śikṣā(|)adhicittaṃ śikṣāyā āvāhikā| adhicittaṃ punaḥ śikṣā adhiprajñāyā āvāhikā pūrvvamevoktā|| tatra astyadhiśīlaṃ śikṣā| nādhicittaṃ, nādhiprajñaṃ| astyadhiśīlamadhicittaṃ, nādhiprajñaṃ| na tvastyadhiprajñaṃ śikṣā yā vinādhiśīlenādhicittena ca| ato yatrādhiprajñaṃ| śikṣā| tatra tisraḥ śikṣā veditavyā[ḥ]|| idaṃ tāvacchikṣāvyavasthānaṃ| tatra yoginā yogaprayuktena śikṣitavyaṃ|

tatra trayaḥ pudgalāḥ satyānyabhisamāgacchanti| katame trayastadyathā| avītarāgaḥ yadbhūyo vītarāgaḥ, vītarāgaśca|

tatra sarvveṇasarvvamavītarāgaḥ satyānyabhisamāgacchan saha satyābhisamayātsrota (-yena strota) āpanno bhavati|

yadbhūyo vītarāgaḥ punaḥ sakṛdāgāmī bhavati|

vītarāgaḥ saha satyābhisamayād (yenā) nāgāmī bhavati|

trīṇīndriyāṇi| anājñātamājñāsyāmīndriyaṃ| ājñendriya mājñātavata indriyaṃ|

eṣāmindriyāṇāṃ kathaṃ vyavasthānaṃ bhavati| anabhisamitānāṃ satyānāṃ abhisamayāya prayuktasya anājñātamājñāsyāmīndriyavyavasthānaṃ| abhisamitavataḥ śaikṣasyājñendriyavyavasthānaṃ| kṛtakṛtyasyāśaikṣasyārhataḥ| ājñā[tāvīndriya]vyavasthānaṃ|

trīṇi vimokṣamukhāni| tadyathā śūnyatā [a]praṇihitamānimittemeṣāṃ trayāṇāṃ vimokṣamukhānāṃ kathaṃ vyavasthānaṃ bhavati| āha[|]dvayamidaṃ saṃskṛtamasaṃskṛtañca|

tatra saṃskṛtaṃ traidhātukapratisaṃyuktāḥ pañcaskandhāḥ, [a]saṃskṛtaṃ punaḥ nirvvāṇaṃ| idamubhayaṃ yacca saṃskṛtaṃ, yaccā saṃskṛtamityucyate|

yatpunaridamucyate| ātmā vā, sattvo vā, jīvo vā, janturvā, idamasat| tatra saṃskṛte doṣadarśanādādīnavadarśanādapraṇidhānaṃ bhavati| apraṇidhānāccāpraṇihitaṃ vimokṣamukhaṃ vyavasthāpyate| nirvāṇe punaḥ tatra praṇidhānavataḥ praṇidhānaṃ bhavati| śāntadarśanaṃ| praṇītadarśanaṃ| niḥsaraṇadarśanaṃ ca| niḥsaraṇadarśanācca punarānimittaṃ vimokṣamukhaṃ vyavasthāpyate| tatrāsatyasamvidyamāne naiva praṇidhānaṃ bhavati| tadyathaivāsattathaivāsaditi| jānataḥ paśyataḥ śūnyatāvimokṣamukhaṃ vyavasthāpyate| evaṃ trayāṇāṃ vimokśamukhānāṃ vyavasthānaṃ bhavati||

tatra katame śikṣānulomikā dharmāḥ| āha daśa śikṣāvilomā dharmāḥ| teṣāṃ pratipakṣeṇa daśa śikṣānulomikā [dharmā] veditavyāḥ|

tatra katame śikṣāvilomādharmāstadyathā| mātṛgrāmaḥ| śiśurudāravarṇṇo raṃjanīyaḥ| śikṣāprayuktasya kulaputrasyādhimātramantarāyakaraḥ paripanthakaḥ, satkāyaparyāpanneṣu saṃskāreṣu niyantirālasyaṃ, kausīdyaṃ| satkāyadṛṣṭeḥ kabaḍaṃkārāhāramupādāya rasarāgaḥ| lokākhyānakathāsvanekavidhāsu bahunānāprakārāsu citreṣu (trāsu) cha(ccha)ndarāgānunayaḥ, dharmacintā, yogamanasikārāpakṣālaḥ| sa punaḥ katamastadyathā ra[se]ṣu vā, satyeṣu vā, skandheṣu vā[|]karmaphale vā prahāṇaprayuktasya ca kāyadauṣṭhulyaśaithilikasya śamathavipaśyanāpakṣālamanasikāraḥ| styānamiddhena vā cittābhibhavaḥ| cittābhisaṃkṣepaḥ| anvārabdhavīryasya vā kāyikaklamaḥ| caitasika upāyāsaḥ| atilīnavīryasya viśeṣāsaṃprāptiḥ kuśalapakṣaparyādānaṃ| lobhena vā, yaśasāvā, praśaṃsayā vā, anyatamānyatamena vā sukhalavamātratvena, nandīsaumanasyamauddhatyamavyupaśamaḥ| audvignya mutplāvitatvaṃ| satkāyanirodhe nirvvāṇe uttrāsaśṭha(ḥsta)mbhitatvaṃ| amātrayā prayogaḥ| atyabhijalpaḥ| dharmyāmapi kathāṃ kathayatā vigṛhya kathāmārabhyānuyogaḥ| pūrvadṛṣṭaśrutānubhūteṣu viṣayeṣvanekavidheṣu bahunānāprakāreṣu cittavisāraḥ cittā kṣepaḥ| anityeṣu ca saṃskā[reṣu] nidhyāyitatvaṃ, ime dharmāścintāyogamanasikārāpakṣālā veditavyāḥ|

dhyāna [samāpatti] sukhāsvādanatā, ānimittaṃ samāpattukāmasya saṃskāranimittānusāritā| spṛṣṭasya śārīrikābhirvedanābhiḥ, duḥkhāmiryāvatprāṇahāriṇībhirjīvitaniyanti[ḥ]|, jīvitāśā tadāśānugatasya śocanā, klāmyanā, paridevanā iti| ime daśa śikṣāvilomā dharmāḥ [|]

katame daśa śikṣāpadānāṃ vilomānāṃ dharmāṇāṃ pratipakṣeṇa śikṣānulomikā bhavanti| tadyathā-aśubhasaṃjñā, anitye duḥkhasaṃjñā| duḥkhe anātmasaṃjñā| āhāre pratikūlasaṃjñā| sarvāloke anabhiratisaṃjñā| ālokasaṃjñā| virāgasaṃjñā| nirodhasaṃjñā| maraṇasaṃjñā| itīmā daśa saṃjñā[ḥ]| āsevitā bhāvitā bahulīkṛtā daśavidhasya śikṣāparipanthakasya daśānāṃ śikṣāvilomānāṃ dharmāṇāṃ prahāṇāya samvartante|

tatra dharmālokaḥ| arthālokaḥ| śamathāloko, vipaśyanālokaśca| etānālokānadhipatiṃ kṛtvā ālokasaṃjñā| asminnarthe abhipretā| dharmacintāyogamanasikāraḥ| paripanthasya prahāṇāya||

tatrāpare daśa śikṣānulomikā dharmā veditavyāḥ| katame daśa[|]tadyathā pūrvvako hetuḥ| ānulomika upadeśaḥ| yoniśaḥ prayogaḥ| sātatyasatkṛtyakāritā tīvra[c]chandatā, yogabalādhānatā, kāyacittadauṣṭhulyapratipraśrabdha(bdhi) rabhīkṣṇapratyavekṣa[ṇa]tā| aparitamanā, nirabhimānatā ca|

tatra pūrvvako hetuḥ katamaḥ| yaḥ pūrvvamindriya paripākaḥ| indriyasamudāgamaśca| [tatrānulomika upadeśaḥ katamaḥ] ya upadeśo[']viparītaścāna(nu)pūrvvikasya(śca)|

tatra yoniśaḥ prayogaḥ| yathaivā[va]vaditaḥ(voditaḥ)| tathaiva prayujyate| tathā prayujyamānaḥ samyagdṛṣṭimutpādayati||

tatra sātatyasatkṛtyakāritā[|] ṣaḍūpeṇa prayogeṇa abandhyañca kālaṃ karoti| kuśalapakṣeṇa kṣiprameva kuśalapakṣaṃ samudānayati|

tatra tīvra[c]chandatā [|] yathāpi taduttare vimokṣe spṛhāmutpādayati| kadā svidahaṃ tadāyatanamupasampadya vihariṣyāmi| yadāryā āyatanamupasaṃpadya viharantīti|

tatra yogabalādhānatā [|] dvābhyāṃ kāraṇābhyāṃ yogabalādhānaprāpto bhavati| prakṛtyaiva ca tīkṣṇendriyatayā, dīrghakālābhyāsaparicayena ca| tatra kāyacittadauṣṭhu[lyaṃ, prītiḥ] praśrabdhiryathāpi tacchrāntakāyasya klāntakāyasyotpadyate| kāyadauṣṭhulyaṃ, cittadauṣṭhulyaṃ| tadīryāpathāntarakalpanayā pratiprasrambhayati| ativitarkitenātivicāritenotpadyate| kāyacittadauṣṭhulyaṃ tadā [cātma] cetaḥ śamathānuyogena pratipraśrambhayati| cittābhisaṃkṣepeṇa cittalayena styānamiddhaparyavasthānaṃ| cotpadyate| kāyacittadauṣṭhulyaṃ tadadhiprajñaṃ dharmavipaśyanayā, prasadanīyena ca manaskāreṇa praśrambhayati| prakṛtyaiva vā prahīṇakleśasya kleśapakṣaṃ kāyacittadauṣṭhulyaṃ avigataṃ bhavati| sadānuṣaktaṃ tatsamyaṅmārgabhāvanayā pratipraśrambhayati|

tatrābhīkṣṇapratyavekṣā| abhīkṣṇaṃ śīlānyārabhya kukṛtaṃ pratyavekṣate| sukṛtañca| akṛtaṃ ca pratyavekṣate, kṛtaṃ ca| kukṛtāccākṛtād vyāvarttate| sukṛtācca kṛtānna pratyudāvarttate| tathā kleśānāṃ prahīṇāprahīṇānāṃ mīmānsā (māṃsā) manaskāramadhipatiṃ kṛtvā abhīkṣṇaṃ pratyavekṣate| tatra prahīṇatāṃ jñātvā punaḥ punastameva mārgaṃ bhāvayati|

tatrāparitamanāya (nayā) tatkālāntareṇa jñātavyaṃ| draṣṭavyaṃ, prāptavyaṃ| tadajānato [a]paśyato, nādhigacchataḥ| paritamanā utpadyate, caitasikaḥ klamaḥ| caitasikovighātaḥ| tāmutpannānnādhivāsayati| prajahāti|

nirabhimānatā| adhigame prāptau| sparśanāyāṃ nirabhimāno bhavati| aviparītagrāhī, prāpte prāpta saṃjñī, adhigate adhigatasaṃjñī[|]itīme daśa dharmāḥ śikṣākāmasya yoginaḥ|| ādimadhyaparyavasānamupādāya śikṣāmanulomayati(nti), na vilomayanti| tenocyante śikṣānulomikā iti|

tatra katamo yograbhaṃśaḥ| āha| catvāro yogabhraṃśāḥ| katame catvāraḥ| asti yogabhraṃśa ātyantikaḥ| asti tāvatkālikaḥ| asti pārihāṇikaḥ| asti mithyāpratipattikṛtaḥ|

tatrātyantiko yogabhraṃśaḥ| ayogasthānāṃ pudgalānāṃ veditavyaḥ| tasyāparinirvvāṇadharmakatvādatyantaparibhraṣṭā eva yogādbhavanti|

tatra tāvatkālikaḥ| tadyathā gotrasthānāṃ parinirvvāṇa dharmakāṇāṃ pratyayavikalānāṃ, te hi dūramapi, paramapi gatvā avaśyameva pratyayānāsādayiṣyanti| yogaṃ ca saṃmukhīkṛtya bhāvayitvā parinirvvāsyanti| tenaiva teṣāṃ tāvatkālika eva bhraṃśo bhavati|

tatra prāptiparihāṇiko yogabhraṃśaḥ| yathāpīhaikatye prāptādadhigatā[j]jñānadarśanasparśavihārātparihīyante|

tatra mithyāpratipattikṛto yogabhraṃśaḥ| yathāpīhaikatyeḥ| ayoniśaḥ prayujyamāno nārādhako bhavati (|)yogasya, nārādhayati(|) dhyāyyaṃ dharmaṃ kuśalaṃ [|] yathāpīhaikatyaḥ bahukleśo bhavati| prabhūtarajaskajātīyaḥ| mahāvijñānaśca bhavati| mahābuddhiḥ| mahatāyā(mahatyā) buddhayā samanvāgataḥ| sa śrutamudgṛhṇāti| śrutaṃ paryavāpnoti| alpamvā, prabhūtaṃ vā, araṇye vā punarviharati āgatāgatānāñca gṛhipravrajitānāṃ, rujakānāṃ, rujakajātīyānāṃ dharmadeśanayā cittamārādhayati| kuhanānucaritayā ca ceṣṭayā kāyavākyapratisaṃyuktayā, tasya tena hetubhāvena, tena pratyayenotpadyate| lābhasatkāraślokaḥ, sa jñāto bhavati| mahāsukho lābhī bhavati| cīvarapiṇḍapātaśayanāsana [glānapratya]yabhaiṣajyapariṣkārāṇāṃ, satkṛtaśca bhavati, gurukṛto, rājñāṃ rājāmātrāṇāṃ, yāvatsārthavāhānāṃ, arhatsampata(da)ḥ| tasyāntā varttante śrāvakāḥ, gṛhiṇaḥ, pravrajitāḥ| api adhvādenteṣu gredhaṃ nigamayamvā varttate (apyadhvānteṣu grāmo nigamo vā vartate) vā [ḥḥḥ]yatasyaivaṃ bhavati| santi ye śrāvakā, gṛhipravrajitā, ye mayi saṃbhāvanājātā yeṣāṃ mahatsaṃsa(ma)taḥ te cedyā(nmā) mupasaṃkramya yoge manasikāre śamathavipaśyanāyā [ṃ] praśnaṃ pṛccheyuḥ| teṣāṃ cāhaṃ pṛṣṭo vyākuryāṃ na jānāmītyevaṃ sati yā saṃbhāvanā sā ca hīyenna (hīyeta, na) ca syāmarhatsammataḥ, yannvahaṃ svayameva cintayitvā, tulayitvopaparīkṣya yogaṃ vyavasthāpayeyaṃ| sa etamevārthamadhipatiṃ kṛtvā lābhasatkārābhigṛddha ekākī rahogataḥ svayameva cintayitvā, tulayitvā, tulayitvopaparīkṣya yogaṃvyavasthāpayati| sa cāsya yogo na sūtre bhavati| na vinaye saṃdṛśyate| dharmatāṃ ca vilomayati| mayete(ya ete) bhikṣavaḥ| sūtradharā, vinayadharā, mātṛkādharāsteṣāṃ tadyogasthānaṃ vinigūhati| na prakāśayati| yepyasya śrāvakā bhavanti| gṛhiṇaḥ, pravrajitāśca, tānapi yogapratiyuktaye ājñāpayati| tatkasya hetormā, maiva te sūtradharā, vinayadharā, mātṛkādharā, etadyogasthānaṃ śrutvā sūtrevatārayeyuḥ| tacca nāvatāraye (tare) dvinaye, saṃdarśayeyuḥ| tacca na saṃdṛśyate| dharmatayā upaparīkṣyeta| tacca dharmatāṃ virodhayet| te ca tato nidānam pratītā bhaveyurapratītavacanaiśca sāṃ codayeyuḥ| adhikaraṇāni cotpādayeyuḥ| evamahaṃ punarapi na satkṛtaḥ (|) syānna gurukṛto, rājñāṃ rājāmātrāṇāṃ yāvaddhanināṃ śreṣṭhināṃ sārthavāhānāṃ, na ca punarlābhī syāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmiti| sa tāmeva lābhasatkārakāmatāmadhipatiṃ kṛtvā adharme dharmasaṃjñī, vinidhāya saṃjñāṃ rūpi[ṇī]madharmaṃ dharmmato dīpayati| saṃprakāśayati| tatra yesya dṛṣṭyanumatamāpadyante| tepyadharme| dharmasaṃjñino bhavanti| mandatvānmohatvātte adharme dharmasaṃjñino yathānuśiṣṭā api, pratipadyamānā mithyāpratipannā eva te veditavyāḥ| ayamevaṃ rūpo mithyāpratipattikṛto yogabhraṃśassaddharmapratirūpako hyasaddharmaḥ saddharmasyāntardhānāya[|] itīme catvāro yogabhraṃśā dhyāyinā bhikṣuṇā yogācāreṇa parijñeyā varjayitavyāḥ||

tatra yogaḥ katamaḥ| āha[|] caturvvidho yogaḥ| tadyathā śraddhā, chando, vīryaṃ, upāyaśca||

tatra śraddhā dvividhādhiṣṭhānā-abhisaṃpratyayākārā prasādākārā ca|| dharmayuktivicāraṇādhiṣṭhānā pudgalānubhāvādhimuktyadhiṣṭhānā ca||

chandopi caturvidhaḥ| tadyathā prāptaye[|] yathāpīhaikatyaḥ uttare vimokṣaspṛhāmutpādayati| vistareṇa pūrvvavat| paripṛcchāyai| yathāpīhaikatyaḥ spṛhāmutpādayati vistareṇa pūrvvavatparipṛcchāyai| ārāmaṃ gamanāya, vijñānāṃ sabrahmacāriṇāṃ yogajñānāmantikamaśrutasya śravaṇāya, śrutasya ca paryavadānāya[|] saṃbhārasamudāgamācchandaḥ| yathāpīhaikatyaḥ śīlasamvarapāriśuddhaye, indriyaṃ saṃvarapāriśuddhaye, bhojane mātrajñatāyāṃ, jāgarikānuyoge, saṃprajānadvihāritāyāmuttarottarāṃ spṛhāmutpādayati| anuyogācchandaḥ| yā(yaḥ) sātatyaprayogatāyāṃ satkṛtyaprayo[gatā]yāṃ ca mārgabhāvanāyāṃ spṛhāmutpādayatyabhilāṣaṃ kartukāmatāmityayaṃ caturvidhaśchandaḥ| (ityayaṃ caturvidhaśchandaḥ) yaduta prāptaye| paripṛcchanāyai| saṃbhārasamudāgamāya| anuyogāya ca|

tatra vīryamapi caturvidha[ṃ] tadyathā śra[vaṇā]ya, cintanāyai, bhāvanāyai| āvaraṇapariśuddhaye ca|

tatra śravaṇāya vīryaṃ| yadaśrutaṃ śṛṇvataḥ| paryavadāpayataḥ| cetaso [a]bhyutsāhaḥ| avinyastaprayogatā, evaṃ yathāśrutānāṃ dharmāṇāmekākino rahogatasyārthaṃ| cintayatastulayata upaparīkṣamāṇasya| evaṃ pratisaṃlayanapraviṣṭasya kālena kālaṃ śamathavipaśyanāṃ bhāvayata evamahorātrānuyuktasya caṃkramaniṣadyābhyā [ṃ] nivaraṇebhyaścittaṃ viśodhayataḥ| yaścetasobhyutsāhaḥ| avinyastayāgatā(prayogatā) [|] evaṃ yathāśrutānāṃ dharmāṇāmekākino rahogatasyārthaṃ cintayata ālayadīrghatā tatra|

upāyopi caturvidhastadyathā śīlasamvaramindriyasaṃvaramadhipatiṃ kṛtvā sūpasthitasmṛtitā| tathā copasthitasmṛterapramādaścetasa ārakṣā| kuśalānāṃ dharmāṇāṃ niṣevaṇā| tathā vā[']pramattasyādhyātmaṃ cetaḥśamathayogaḥ| adhiprajñañca dharmavipaśyanā[|] sa cāyaṃ yogaścaturvidhaḥ| ṣoḍaśākāro bhavati| tatra śraddhayā prāptavyamarthamadhipatiṃ saṃprāpnoti| prāptimabhisaṃpratyayātkartukāmatāmutpādayati| kuśaleṣu dharmeṣu[|] sa evaṃ kartukāmaḥ| ahorātrānuyukto viharati| utsāhī| dṛḍhaparākramaḥ| tacca vīryamupādāya parigṛhītamaprāptasya prāptaye, anadhigatasyādhigamāya| asākṣātkṛtasya sākṣātkriyāyai| samvarttate| tasmādime catvāro dharmā yoga ityucyate|

tatra manasikāraḥ katamaḥ| catvāro manaskārāḥ katame catvāraḥ| (saṃsthāpayataśca dharmāḥ (dharmān) pravicinvataḥ| yāvanmanaskāraṃ na prāpnoti| tāvadasya balavāhano manaskāro bhavati| balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati| tenocyate| balavāhana iti| sachidravāhano manaskāraḥ katamaḥ) tadyathā- balavāhanaḥ sa(c]chidravāhanaḥ, anābhogavāhanaśca|

tatra balavāhano manaskāraḥ katamaḥ| tadyathā ādikarmikasyādhyātmameva cittaṃ sthāpayataḥ| saṃsthāpayataśca| dharmān pravicinvataḥ| yāvanmanaskāraṃ na prāpnoti| tāvadasya balavāhano manaskāro bhavati| balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati| tenocyate balavāhana iti|

sa[c]chidravāhano manaskāraḥ katamaḥ| yo labdhamanaskārasya ca laukikena mārgeṇa gacchato lokottareṇa vā (yo)lakṣaṇa pratisaṃvedī manaskāraḥ| tathā hi samādhistatra cintayā vyavathī(sthī)yate| naikāntena bhāvanākāreṇa pravarttate|

tatra ni[ś]chidravāhano manaskāraḥ| lakṣaṇapratisaṃvedino manaskārādūrdhvaṃ yāvat| prayoganiṣṭhānmanasikārāttathānābhogavāhano manaskāraḥ| yaḥ prayoganiṣṭhāphalo manaskāraḥ||

apare catvāro manaskārāḥ tadyathā ānulomikaḥ, prātipakṣikaḥ, prasadanīyaḥ, pratyavekṣaṇīyaśca [|]

tatrānulo[miko]manaskāraḥ| yenālambanaṃ vidūṣayati| samyakprayogaṃ cārabhate| no tu kleśaṃ prajahāti||

tatra prātipakṣiko yena kleśaṃ prajahāti|

tatra prasadanīya yena līnaṃ cittaṃ pragrāhakairnimittairabhipramoca(da)yati| saṃ[praharṣa]yati| pragṛhṇāti| tatra pratyavekṣaṇīyo manaskāraḥ| tadyathā mimānsā(māṃsā)manaskāraḥ| yamadhipatiṃ kṛtvā prahīṇā prahīṇatāṃ kleśānāṃ pratyavekṣate|

tatrālambanaṃ manasi kurvvatā kati nimittāni manasi karttavyāni bhavanti| āha| catvāri| tadyathā| ālambananimittaṃ| parivartta(rja)nīyaṃ nimittaṃ [|] niṣevaṇīyaṃ ca nimittaṃ| tatrālambananimittaṃ yat| jñeyavastusabhāgaṃ pratibimbaṃ| pratibhāsaṃ (saḥ)||

tatra nidānanimittaṃ tadyathā samādhisaṃbhāropacayaḥ| anulomika upadeśaḥ| bhāvanāsahagataḥ| tīvra[c]chandaḥ, saṃvejanīyeṣu dharmeṣu saṃvegaḥ| vikṣepāvikṣepaparijñā| avadhānaṃ parataśca| saṃghahā manusya(ṣya) kṛto vā, ko (a)manuṣya kṛto vā, śabda kṛto vā, vyāpādakṛto vā| tathā vipaśyanāpūrvvaṃgamaḥ| adhyātmaṃ cittābhisaṃkṣepaḥ| uttaptatarāyā vipaśyanāyāḥ uttaratra nidānanimittaṃ, tathā śamathapūrvvaṃgamā vipaśyanā, uttaptatarasya śamathasyottaratra nidānanimittaṃ|

tatra parivarjanīyanimittaṃ caturvvidhaṃ| tadyathā| layanimittaṃ, auddhatyanimittaṃ, saṃganimittaṃ, vikṣepanimittaṃ ca| tatra layanimittaṃ yenālambananimittena nidānanimittena cittaṃ līnatvāya paraiti| tatrauddhatyaṃ yenālambananimittena nidānanimittena cittamutpadyate| tatra saṃganimittaṃ yenālambananimittena| nidānanimittena cittamālambane rajyate|| saṃrajyate| saṃkliśyate| tatra vikṣepanimittaṃ| yenālambananimittena nidānanimittena cittambahirdhā vikṣipyate| tāni punarnimittāni yathā samāhitāyāṃ bhūmau ebhirmanaskārairālambanamadhimucyate|

katyadhimokṣā bhavanti| āha [|] navādhimokṣā stadyathā| prabhāsvaraścāprabhāsvaraśca| jaḍḥ, paṭuḥ, parītto, mahadgataḥ| apramāṇaḥ| pariśuddhaḥ| apariśuddhaśceti||

tatra prabhāsvarodhimokṣo ya ālokanimitte sūdgṛhīte ālokasahagataḥ |]

tatrā[']prabhāsvarodhimokṣaḥ| tadyathā ālokanimitte sūdgṛhīte andhakārasahagataḥ|

tatra jaḍo[']dhimokṣaḥ| yo mṛdvindriyasantānapatitaḥ|

tatra paṭuradhimokṣo yastīkṣṇendriyasantānapatitaḥ|

tatra parīttodhimokṣaḥ| yaḥ parīttaśraddhācha(ccha)ndasamādhiḥ parīttālambanaśca| iti manaskāraparīttatayā cālambanaparīttatayā ca parīttodhimokṣaḥ||

tatra mahadgatodhimokṣaḥ| tatra yo mahadgataḥ śraddhācchandasahagato mahadgatamvā ālambanamadhimucyate| yodhimokṣa iti| manaskāramahadgata[ta]yā cālambanamahadgatatayā mahadgatodhimokṣaḥ|

tatrāpramāṇodhimokṣaḥ| apramāṇa [ḥ] śraddhācha(ccha)ndasahagataḥ| anantamvā aparyanta [mālamba]namadhimucyate| yodhimokṣa iti| manaskārāpramāṇatayā cālambanapramāṇatayā cāpramāṇādhimokṣaḥ|

tatra pariśuddho'dhimokṣaḥ yaḥ prabhāvitaḥ, pariniṣpannaḥ paryavasānagataḥ|

apariśuddho vā punaryo na subhāvito, na pariniṣpanno na paryavasānagataḥ|

tatrakati yogasya yogakaraṇīyāni| āha| catvāri| katamāni catvāri| tadyathā| āśrayanirodhaḥ| āśrayaparivarttaḥ| ālambanaparijñānaṃ| ālambanābhiratiśca|

tatratrāśrayanirodhaḥ prayogamanasikārabhāvanānuyuktasya yo dauṣṭhulyasahagata āśrayaḥ| sonupūrvveṇa nirudhyate| prasrabdhisahagataścāśrayaḥ parivarttate| ayamāśrayanirodhoyamāśraya parivartaḥ| yogakaraṇīyaṃ|

tatrālambanaparijñānamālambanābhiratiśca| astyālambanaparijñānamālambanābhiratiḥ| āśrayanirodhaparivarttapūrvvaṃgamaṃ| yadā cālambanaparijñānamālambanābhiratimadhipatiṃ kṛtvā āśrayo nirudhyate| parivarttate ca| astyālambanaparijñānamālambanābhiratiḥ| āśrayaviśuddhipūrvvaṃgamaḥ| āśrayaviśuddhimadhipatiṃ kṛtvā suviśuddhamālambanajñānaṃ| kāryapariniṣpattikāle pravartate| abhiratiśca[|] tenocyate catvāri yogasya karaṇīyānīti||

tatra kati yogācārāḥ| āha trayastadyathā| ādikarmikaḥ, kṛtaparicayaḥ| atikrāntamanaskāraśca||

tatrādikarmiko yogācāraḥ| manaskārādikarmikaḥ| kleśaviśuddhyādikarmikaśca||

tatra manaskārādikarmikaḥ| tatra prathamakarmika ekāgratāyāṃ yāvanmanaskāraṃ na prāpnoti| cittaikāgratāṃ na spṛśati|

tatra kleśaviśuddhyādikarmikaḥ| adhigatepi manaskāre kleśasya cittaṃ vimocayitukāmasya yallakṣaṇapratisaṃvedino manaskārasyārambhaḥ pratigrahaścābhyāsaḥ| ayaṃ kleśaviśuddhyādikarmikaḥ|

tatra kṛtaparicayaḥ katamaḥ| lakṣaṇapratisaṃvedinaṃ manaskāraṃ sthāpayitvā tadanyeṣu ṣaṭsu manaskāreṣu prayoganiṣṭhāpanneṣu kṛtaparicayo bhavati|

tatrātikrāntamanaskārāḥ (raḥ) prayoganiṣṭhāphalamanaskāre veditavyaḥ| atikrānto'sau bhavati| pramo(yo)gabhāvanāmanaskāraṃ| sthito bhavati| bhāvanāphale[|]tasmādatikrāntamanaskāra ityucyate|

api ca kuśalaṃ dharma[c]chandamupādāya| prayujyamāno yāvannirvedhabhāgīyāni kuśalamūlāni notpādayati| tāvadādikarmiko bhavati| yadā punarnirvvedhabhāgīyānyutpādayati| tadyathā ūṣmagatāni| mūrdhānaḥ (mūrdhnaḥ), satyānulomāḥ| kṣāntayo(ntīḥ)laukikānagradharmān| tadā kṛtaparicayo bhavati| yadā punaḥ samyaktvaṃ nyāmamavatarati| satyānyabhisamāgacchati| aparapratyayo bhavatyananyaneyaḥ| śāstuḥ śāsane tadātikrāntamanaskāro bhavati| parapratyayaṃ manaskāramatikramyāparapratyaye sthitaḥ| tasmādatikrāntamanaskāra ityucyate|

tatra yogabhāvanā katamā| āha| dvividhā| saṃjñābhāvanā bodhipakṣyā bhāvanā ca|

tatra saṃjñābhāvanā katamā| tadyathā laukikamārgaprayuktaḥ| sarvvāsvadharimāsu bhūmiṣvādīnavasaṃjñā[ṃ]bhāvayati| [prahā]ṇāya vā punaḥ prayuktaḥ| prahāṇadhātau, virāgadhātau nirodhadhātau, śāntadarśī prahāṇasaṃjñāṃ, virāgasaṃjñāṃ, nirodhasaṃjñāñca bhāvayati| śamathāya vā punaḥ prayuktaḥ| ūrdhvamadhaḥ saṃjñāṃ śamathapakṣyāṃ bhāvayati| vipaśyanāyāṃ prayuktaḥ| paścātpunaḥ saṃjñāṃ vipaśyanāpakṣyāṃ bhāvayati| vipaśyanāyāṃ prayuktaḥ| paścātpura imameva kāyaṃ yathāsthitaṃ yathāpraṇihitaṃ ūrdhvaṃ pādatalādadhaḥ keśamastakātpūrṇṇaṃ nānāvidhasyāśuceḥ pratyavekṣate| santyasminkāye keśā romāṇīti pūrvvavat| tatra paścātpunaḥ| saṃjñī tathā tadekatyena pratyavekṣaṇānimittameva| sādhu ca, suṣṭhu ca, sūdgṛhītaṃ bhavati| sumanasīkṛtaṃ, sūtkṛṣṭaṃ| supratividdhaṃ| tadyathā sthito niṣaṇṇaṃ pratyavekṣate| niṣaṇṇo vā nipannaṃ| purato vā gacchantaṃ, pṛṣṭhato gacchanpratyavekṣate| sā khalveṣā traiyadhvikānāṃ saṃskārāṇāṃ pratītyasamutpannānāṃ vipaśyanākārā pratyavekṣāparidīpitā| tatra yattāvadāha-sthito niṣaṇṇaṃ pratyavekṣate| anena vartamānena manaskāreṇa anāgatajñeyaṃ pratyavekṣate| vartamānāpi manaskārāvasthā utpannā sthitetyucyate| anāgatā punaḥ jñeyāvasthā| anutpannatvādutpādābhimukhatvācca niṣaṇṇetyucyate| yatpunarāha| niṣaṇṇo vā nipannaṃ pratyavekṣata ityanena pratyutpannena manaskāreṇātītasya jñeyasya pratyavekṣaṇā paridīpitā| pratyutpannā hi manaskārāvasthā| nirodhābhimukhā niṣaṇṇetyucyate| atītā punaḥ niruddhatvājjñeyāvasthā nipannetyucyate| yatpunarāha| purato vā gacchantaṃ pratyavekṣata ityanena pratyutpannena manaskāreṇa| anantaraniruddhasya manaskārasya pratyavekṣā paridīpitā| tatra ya utpannotpanno manasikāro[a]nantaraniruddhaḥ sa purato yāyī[|] tatra anantarotpannaḥ| anantarotpanno manaskāraḥ| navanavo[']nantaraniruddhasyānantaraniruddhasya grāhakaḥ| sa pṛṣṭhato yāyī| tatra śamathaṃ ca vipaśyanāṃ ca bhāvayanstadubhayapakṣyāmālokasaṃjñāṃ bhāvayati| iyaṃ saṃjñābhāvanā|

tatra bodhipakṣyabhāvanā katamā| yaḥ ṣaṭ(sapta)triṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāmabhyāsaḥ| paricayaḥ| āsevanā bahulīkāra iyamucyate bodhipakṣyabhāvanā| tadyathā caturṇṇāṃ smṛtyupasthānānāṃ, caturṇṇāṃ samyakprahāṇānāṃ, caturṇṇā ṛddhipādānāṃ| pañcānāmindriyāṇāṃ, paṃcānāṃ balānāṃ, saptānāṃ bodhyaṃgānāmāmāryāṣṭāṅgasya mārgasya[|]

kāyasmṛtyupasthānasya vedanācittadharmasmṛtyupasthānasya| anutpannānāṃ dharmāṇāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya[c]chandaṃ janayati| vyāyacchate, vīryamārabhate| cittaṃ pragṛhṇāti| pradadhāti| samyakprahāṇasya(ṇṇāya)| utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya| utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye| asaṃmoṣāya bhāvanāparipūraye (ya yo) bhāvavṛddhivipulatāyai chandaṃ vyāyacchate| vīryamārabhate| cittaṃ pragṛhṇāti, pradadhātīti samyakprahāṇasya chandasamādhiprahāṇasaṃskārasamanvāgatasya (|) ṛddhipādasya, śraddhāvīryacittamīmānsā(māṃsā) samādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya, vīryacittamīmānsā(māṃsā)samādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya, śraddhāvīryasmṛtisamādhiprajñendriyaśca śraddhāsmṛtisamādhiprajñābalānāṃ smṛtisaṃbodhyaṃgasya [|] samyagdṛṣṭeḥ| samyaksaṃkalpasya, samyagvākkarmāntājīvānāṃ, samyagvyāyāmasya, samyaksmṛteḥ samyaksamādheśca||

tatra katamaḥ kāyaḥ| katamā kāye kāyānupaśyanā[|] katamā (|) smṛtiḥ [|] katamā[ni] (|) smṛterupasthānāni [|] āha| kāyaḥ pañcatriṃśadvidhaḥ| tadyathā ādhyātmiko, bāhyaśca| indriyasaṃgṛhītaḥ| anindriyasaṃgṛhītaśca| sattvasaṃkhyātā (to) [']sattvasaṃkhyātā (ta)śca| dauṣṭhulyasahagataḥ, praśrabdhisahagataśca| bhūtakāyaḥ, bhautikakāyaśca| nāmakāyo, rūpakāyaśca| nārakastairyagyonikaḥ| paitṛviṣayikaḥ| mānuṣyo, divyaśca| savijñānakaḥ| avijñānakaṃ (ko)vā| antaḥkāyo, bahiḥkāyaśca[|] vipariṇato[a]vipariṇataśca|| strīkāyaḥ, puruṣakāyaḥ, ṣaṇḍa(ḍha)kakāyaśca| mitrakāyaḥ, amitrakāyaḥ| udāsīnakāyaśca| hīnakāyo, madhyakāyaḥ, praṇītakāyaśca, dahnakāyaḥ, yūna(yuva)kāyo, vṛddhakāyaśca| ayaṃ tāvatkāyaśca prabhedaḥ|

tatrānupaśyanā trividhā| yā kāyamadhipatiṃ kṛtvā-śrutamayī vā prajñābhāvanāmayī vā [|] yayā prajñayā sarvaṃkāyaṃ sarvvākāraṃ samyagevopaparīkṣate| saṃtīrayatyanupraviśati| anuvupyate|

tatra smṛtipadasya kāyamadhipatiṃ kṛtvā (||) ye dharmā udgṛhītāsteṣāmeva ca dharmāṇāṃ yorthaḥ (|) cintito, ye ca bhāvanayā sākṣātkṛtā[ḥ]| tatra vyaṃjane, cārthe ca, sākṣākriyāyāṃ ca yaścetasaḥ asaṃmoṣaḥ sūdgṛhītā vā me te ete dharmā na veti|| sūpalakṣitā vā tatra tatra prajñayā na veti| susaṃsparśitā [ḥ] (susaṃspṛṣṭāḥ) tatra tatra vimuktyā na veti rupasthitā bhavatīdaṃ smṛterupasthānaṃ| api ca smṛtyā rakṣāyai smṛterupasthānaṃ viṣayāsaṃkleśāyālambanopanibaddhāya (nibandhanāya) ca| tatra smṛtyā rakṣā yathoktaṃ pūrvvamevārakṣitasmṛtirbhavati| nipakasmṛtiriti| tatra viṣayāsaṃkleśāya| yathoktaṃ smṛtyā rakṣitamānasaḥ| samāvasthācārako, na nimittagrāhī| nānuvyaṃjanagrāhī| yāvadvistareṇa rakṣati| mana indriyaṃ mana indriyeṇa samvaramāpadyate| tatrālambanopanibandhāya| yathoktaṃ caturvidhe ālambane smṛtimupanibadhnataḥ| tadyathā vyāpyālambane, caritaviśodhane, kauśalyālambane, kleśaviśodhane vā ebhistribhirākārairyā sūpasthitasmṛtitā idamucyate smṛterupasthānaṃ||

tatra vedanā katamā [|] tadyathā sukhā, duḥkhā, aduḥkhāsukhāca vedanā| tatra sukhāpi kāyikī| duḥkhāpyaduḥkhāsukhāpi [|] yathā kāyikī| evaṃ caitasikī| sukhāpi sāmiṣā, duḥkhāpyaduḥkhāsukhāpi| evaṃ nirāmiṣāpi, evaṃ gardha(vā) śrite (tā), naiṣkramyāśritā vedanā, sukhāpi duḥkhāpyaduḥkhāpyaduḥkhāsukhāpi| saiṣā ekaviṃśatividhā vedanā bhavati| navavidhā vā||

tatra cittaṃ katamat| tadyathā-sarāgaṃ cittaṃ, sadveṣaṃ, vigatadveṣaṃ, samohaṃ, vigatamohaṃ, saṃkṣiptaṃ, vikṣiptaṃ, līnaṃ, pragṛhītaṃ| uddhatamanuddhataṃ, vyupaśāntamavyupaśāntaṃ| samāhitamasamāhitaṃ, subhāvitamasubhāvitaṃ| suvimuktaṃ cittamasuvimuktaṃ cittaṃ| tadetadabhisamasya viṃśatividhaṃ cittaṃ bhavati|

tatra dharmāḥ katame [|] rāgo, rāgavinayaśca| dveṣo, dveṣavinayaśca| moho mohavinayaśca| saṃkṣepo, vikṣepaḥ| layaḥ, pragraha, auddhatyamanauddhatyaṃ| vyupaśamaḥ| avyupaśamassusamāhi[ta]tā, na susamāhitatā| subhāvitamārgatā, na subhāvitamārgatā| subhāvitamuktatā, na subhāvitamuktatā ca| itīme kṛṣṇaśukla[pakṣa]vyavasthitā viṃśatidharmā veditavyāḥ| saṃkleśavyavadānapakṣye (kṣyāḥ)|

tatra sukhāvedanā yatsukhavedanīyaṃ sparśaṃ pratītyotpadyate [|] sātaṃ, veditaṃ, vedanāgataṃ| sā punaryā pañcavijñānasaṃprayuktā| sā kāyikī| yā manovijñānasaṃprayuktā sā caitasikī| yathā sukhavedanīyamevaṃ duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate asātaṃ, naivasātaṃ nāsātaṃ veditaṃ [vigatarāgaṃ]| vedanāgatamidamucyate duḥkhā aduḥkhāsukhā vedanā| sā punaryā pañcavijñānakāyasaṃprayuktā| sā kāyikī| yā manovijñānasaṃprayuktā| sā caitasikī| yā nirvvāṇānukūlā[sā]nairvvedhikī| atyantaniṣṭhatāyai atyantavimalatāyai| atyantabrahmacaryaparyavasānāyai (ya?)| samvarttate| sā nirāmiṣā|| yā punardhātupatitā, bhavapatitā sā sāmiṣā [|] yā puna(nā)rūpārūpya pratisaṃyuktā, vairāgyānukūlā vā, sā naiṣkramyāśritā| yā punaḥ kāyapratisaṃyuktā, na ca vairāgyānukūlā, sā gardhāśritā||

tatra sarāgaṃ cittaṃ| yadraṃjanīye vastuni rāgaparyavasthitaṃ [|]
vigatarāṃgaṃ yadrāgaparyavasthānāpagataṃ [|]
sadveṣe(ṣaṃ) ya[d]dveṣaṇīye vastuni dveṣaparyavasthitaṃ|
vigatadveṣaṃ yaddveṣaparyavasthānāpagataṃ|
tatra sammo(mo)haṃ| yanmohanīye vastuni [ḥḥḥḥḥḥḥ]
tānyetāni ṣaṭcittāni cārasahagatāni veditavyāni| tatra trīṇi saṃkleśapakṣyāṇi| trīṇi saṃkleśaprātipakṣikāṇi|

tatra saṃkṣiptacittaṃ yacchamathākāreṇādhyātmamātmanopanibaddhaṃ|

vikṣiptaṃ| yadbahirdhā pañcasu kāmaguṇeṣvanuvisṛtaṃ|

tatra līnaṃ cittaṃ| yatstyānamiddhasahagataṃ, pragrahītaṃ yat prasadanīyenālambanena saṃpratiṣṭhitaṃ[|]

uddhataṃ cittaṃ yadati saṃpragrahādauddhatyaparyavasthitamanubaddhacittaṃ yatpragrahakāle cābhisaṃkṣepakāle copekṣā prāptaṃ [|]

tatra praśāntaṃcittaṃ yannivaraṇebhyo vimuktamavyupaśāntaṃ punaryadavimuktaṃ|

tatra samāhitaṃ cittaṃ yannivaraṇavimokṣānmauladhyānapraviṣṭaṃ, na susamāhitaṃ yadapraviṣṭaṃ [|]

tatra subhāvitaṃ cittaṃ yadasyaiva samādherdīrghakālaparicayānnikāmalābhī bhavatyakṛcchralābhī| āśusamāpattā|

tatra na subhāvitaṃ cittametadpiryayeṇa veditavyam|

tatra suvimuktaṃ cittaṃ yatsarvataścātyantataśca vimuktaṃ [|]

na suvimuktaṃ| cittaṃ yanna sarvvato nā (nā) pyatyantato vimuktamitīmāni caturdaśa cittāni (|) vihāragatāni veditavyāni|

tatra nivaraṇabhūviśuddhā (ddhi)bhūmimārabhya vihāragatānyaṣṭau cittāni veditavyāni| vikṣiptaṃ saṃkṣiptaṃ yāvad vyupaśāntamavyupaśāntamiti| kleśaviśuddhiṃ punarārabhya vihāragatāni ṣaṭ cittāni yāvatsuvimuktaṃ cittaṃ na suvimuktamiti [|]

yatpunaḥ satyadhyātmaṃ nivaraṇe asti me nivaraṇamiti jānāti| asati nivaraṇe nāsti me nivaraṇamiti jānāti| yathā cānutpannasya vivaraṇasyotpādo bhavati| tadapi yathā yotpannasya vigamo bhavati| tadapi prajānāti| yatra sati cakṣuḥsaṃyojane yāvatpunaḥ (nmana) saṃyojane asti me yāvatpunaḥ (manaḥ) saṃyojanamiti| asati yāvatpunaḥ (nmanaḥ) saṃyojane nāsti me manaḥ saṃyojanamiti prajānāti| yathā cānutpannasya yāvanmanaḥ saṃyojanasyotpādo bhavati| tadapi prajānāti| yathā cotpannasya nirodho bhavati| tadapi prajānāti| satyadhyātmaṃ smṛtisaṃbodhyaṃge asti me [smṛti] saṃbodhyaṃgamiti prajānāti| asati nāsti me prajānāti| yathā cānutpannasya smṛtisaṃbodhyaṃgasyotpādo bhavati| tadapi prajānāti| yathā cotpannasya sthitirbhavati| asaṃmoṣo bhāvanā (|) paripūrirbhūyo bhāvavṛddhirvipulatā tadapi prajānāti| satyadhyātmaṃ smṛtisaṃbodhyaṃgamevaṃ dharmavinayavīryapraśrabdhisamādhyupekṣāsaṃbodhyaṃgaṃ veditavyamiti yadevaṃ svabhāvādīnavapratipakṣākāraiḥ saṃkliṣṭadharmmaparijñānamidaṃ śarīraṃ dharmmasmṛtyupasthānasya, yathā kāye kāyānupaśyanā smṛtyupasthānapakṣame (kṣae) vaṃ vedanā [yāṃ]yaccitte (yāvaccite) dharmeṣu yathāyogaṃ veditavyam|

tatra kathamadhyātmaṃ kāye kāyānudarśī viharati| kathaṃ bahirdhā kathamadhyātmabahirdhā[|] yadā adhyātmaṃ pratyātmaṃ satva(ttva)saṃkhyāte kāye kāyānupaśyī (darśī) viharati| evamadhyātmaṃ kāye kāyānudarśī viharati| kathaṃ bahirdhā kathamadhyātmabahirdhā[|] yadā adhyātmaṃ pratyātmaṃ, yadā bahirdhā asattvasaṃkhyātaṃ rūpamālambanīkarotyevaṃ bahirdhākāye kāyānudarśī viharati| yadā bahirdhā (rdho)paraktaṃ sattvasaṃkhyātaṃ rūpamālambanīkarotyevamadhyātmabahirdhā kāye kāyānudarśī viharati|

tatrādhyātmaṃ rūpamupādāya| sūkṣmaṃ sattvasaṃkhyātaṃ| yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvan[|] adhyātmaṃ vedanā [yāṃ], citte, dharmeṣu dharmānudarśī viharati| bāhyamasattvasaṃkhyātaṃ rūpamupādāya| yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvan| bahirdhā vedanāyāṃ, citte, dharmeṣu dharmānudarśī viharati| bahirdhā bāhyaṃ rūpasattvamupādāya| yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvvannadhyātmabahirdhā vedanāyāṃ, citte dharmeṣu dharmānudarśī viharati||

aparaḥ paryāyaḥ| indriya saṃgṛhītaṃ rūpamālambanīkurvvan, adhyātmaṃ kāye kāyānupaśyī (darśī) viharati| anindriyasaṃgṛhītaṃ| rūpagatamanupādattamālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| anindriyasaṃgṛhītameva| rūpamadhyātmamupagatamupādattaṃ rūpamālambanīkurvvannadhyātmabahirdhā kāye kāyānupaśyī (darśī) viharati| [anindriyasaṃgṛhītaṃ rūpagatamanupādattamālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| anindriyasaṃgṛhītameva rūpamadhyātmamupagatamupādattaṃ rūpamālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati] [|] evaṃ pūrvvaṃ [ṃ] trividhaṃ rūpamupādāya| yadu (yo) tpannā vedanā, cittaṃ, dharmāstānyathāyogamālambanīkurvvan tathādarśī viharatīti veditavyaṃ|

aparaḥ paryāyaḥ| yatsamāhitabhūmikaṃ praśrabdhisahagataṃ rūpamālambanīkarotyevamadhyātmaṃ kāye kāyānudarśī viharati| yatsūkṣmamevādhyātmaṃ samāhitabhūmikaṃ dauṣṭhulyasahagataṃ rūpamālambanīkaroti| evaṃ bahirdhā kāye kāyānupaśyī (darśī) viharatiparadauṣṭhulyasahagataṃ praśrabdhisahagataṃ ca rūpamālambanīkurvvan adhyātmabahirdhā kāye| kāyānudarśī viharati| evaṃ tadupādāyotpannā vedanā, cittaṃ, dharmā yathāyogaṃ veditavyāḥ|

aparaḥ paryāyaḥ| adhyātmaṃ bhūtarūpamālambanīkurvvannadhyātmaṃ kāye kāyānudarśī viharati| bāhyaṃ bhūtarūpamālambanī kurvvan bahirdhā kāye kāyānudarśī viharati| tacca bhūtarūpamupādāya| yadutpannamindriyaviṣayasaṃgṛhītamupādāya| rūpaṃ cālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati| evaṃ tadupādāya yā utpannā vedanā cittaṃ dharmāstepi yathāyogaṃ veditavyāḥ| aparaḥ paryāyaḥ| yadā savijñānakaṃ kāyamadhyātmamālambananīkaroti| evamadhyātmaṃ kāye kāyānudarśī viharati| avijñānakaṃ rūpaṃ sattvasaṃkhyātaṃ| vinīlakādiṣvavasthāsvālambanī kurvvanbahirdhā kāye kāyānudarśī viharati| a(sa)vijñānakasya ca rūpasyātīte kāle savijñānatāṃ [|] avijñāna [ka]sya ca rūpasyānāgate kāle avijñānatāṃ, tulyadharmatāṃ, samadharmmatāṃ ālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharatyevaṃ tadupādāya, yā utpannā vedanā, cittaṃ, dharmāstepi yathāyogaṃ veditavyāḥ| aparaḥ paryāyaḥ [|] ātmanaḥ anta[ḥ] kāyaṃ keśaromanakhādibhiḥ ākārairālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati|| pareṣāmantaḥ kāyaṃ keśaromanakhādibhirākārairālambanīkurvvanbahirdhā kāye kāyānudarśī viharatyadhyātmaṃ cittaṃ ca bahiḥkāyavipariṇataṃ vinīlakādibhirākāraiḥ| bahirdhā ca bahiḥkāyaṃ vipariṇatamavipariṇataṃ ca| vinīlakādibhirākāraistulyadharmmatayā ālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| tadupādāya yā utpannā vedanā, cittaṃ, dharmāstepi yathāyogaṃ veditavyāḥ| ityevaṃbhāgīyā kāye vedanācittadharmaprabhedenabahavaḥ paryāyā veditavyāḥ| ime tu katipayāḥ (ye)paryāyāḥ| saṃprakāśitāḥ [|]

tatra caturṇṇāmviparyāsānāṃ pratipakṣeṇa bhagavatā catvāri smṛtyupasthānāni vyavasthāpitāni| tatrāśucau śucīti viparyāse pratipakṣeṇa kāyasmṛtyupasthānaṃ vyavasthāpitaṃ| tathā hi bhagavatā kāyasmṛtyupasthānabhāvanāyāṃ| aśubhāpratisaṃyuktāścatasraḥ śivapathikā deśitāḥ| yā asya bahulaṃ kurvvan manasikurvvataḥ| aśucau śucīti viparyāsaḥ prahīyate| tatra sukhe sukhamiti| viparyāsapratipakṣeṇa vedanāsmṛtyupasthānaṃ vyavasthāpitaṃ| vedanānudarśī viharan| yatkiṃcidveditamidamatra duḥkhasyeti yathābhūtaṃ prajānātyevamasya yo duḥkhasukhe sukhamiti| viparyāsaḥ| sa prahāyate (prahīyate)| anitye nityamiti viparyāsaḥ| pratipakṣeṇa smṛtyupasthānaṃ vyavasthāpitaṃ| tasya sarāgādicittaprabhedena teṣāṃ teṣāṃ rātriṃdivasānāmatyayātkṣaṇalavamuhūrttānā (ṇā) manekavidhānāṃ bahunānāprakāratāṃ cittasyopalabhya yaḥ anitye nityamiti viparyāsaḥ [sa] prahīyate| yatrā [nā]tmanyātmeti viparyāsapratipakṣeṇa dharmasmṛtyupasthānaṃ vyavasthāpitaṃ| tasya yeṣāṃ ātmadṛṣṭyādikā [nāṃ]saṃkleśānāṃ sadbhāvādyeṣāṃ nānātmadṛṣṭyādikānāṃ kuśalānāṃ dharmāṇāmasadbhāvātskandheṣvātma darśanaṃ bhavati| nānyasya, svalakṣaṇataḥ| sāmānyalakṣaṇataśca dharmādharmānudarśino yathābhūtaṃ paśyataḥ| yonātmanyātmeti viparyāsaḥ| sa prahīyate|

aparaḥ paryāyaḥ| prāyeṇa hi loka evaṃ pravṛttaḥ| skandheṣu skandhamātraṃ, dharmmamātraṃ, yathābhūtamaprajānan yathā kāye āśritaḥ| yadāśritaśca sukhaduḥkha ja dharmādharmābhyāṃ saṃkliśyate vyavadā(dī)yate ca| tatrātmana āśrayavastusaṃmohāpanayanārthaṃ| kāyasmṛtyupasthānaṃ vyavasthāpitaṃ | tasyaivātmanaḥ anubhavanavastusaṃmohāpanayanārthaṃ vedanāsmṛtyupasthānaṃ vyavasthāpitaṃ| yatraiva ca te citte, manasi, vijñāne, ātmagrāheṇa saṃmūḍhā, ātmavastusammohāpanayanārthaṃ dharmasmṛtyupasthānaṃ vyavasthāpitam|

aparaḥ paryāyaḥ| yatra ca karma karoti| yadarthaṃ ca karoti| yaśca karma karoti| (yadarthaṃ ca karoti| yaśca [karma] karoti|) (ṃ) yena ca karoti| tatsarvvamekatyamabhisaṃkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni| tatra kāye karoti| vedanārthaṃ| cittena kuśalākuśalairdharmaiḥ|

aparaḥ paryāyaḥ| yatra ca saṃkliśyate| viśudhyate| yataśca yaśca yena kliśyate| viśudhyate yataśca yaśca yena saṃkliśyate viśudhyate ca| tadekatyamabhisaṃkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni| tatra kāye saṃkliśyate, viśudhyate ca| vedanābhyaścittaṃ dharmaiḥ saṃkliśyate| viśudhyate ca|

tatra smṛtyupasthānamiti [ko]rtha āha| yatra ca smṛtimupasthāpayati| yena ca smṛtimupasthāpayati| taducyate smṛtyupasthānaṃ| yatra smṛtimupasthāpayati| tadālambanasmṛtyupasthānaṃ yena smṛtimupasthāpayati| tatra yā prajñā smṛtiśca samādhisaṃgrāhikā tatsvabhāvasmṛtyupasthānaṃ| tadanye tatsaṃprayuktāścittacaitasikā dharmāḥ| saṃsargasmṛtyupasthānaṃ| api [ca] kāyavedanādhipateyo mārgaḥ samutpannaḥ kuśalaḥ sāsravaḥ| anāsravaśca [|] tatsmṛtyupasthānaṃ| sa punaḥ śrutamayaścintāmayo bhāvanāmayaśca| tatra śrutacintāmayaḥ| sāsrava eva [|] bhāvanāmayaḥ syātsāsravaḥ syādanāsravaḥ||

sa evaṃ caturṣu smṛtyupasthāneṣu kṛtaparicaya audāriko(kau)dārikaṃ viparyāsamapīnaya kuśalākuśaladharmābhijñaḥ| tadanantaramanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya| utpannānāṃ prahāṇāya| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya| utpannānāṃ sthitaya iti vistareṇa pūrvvavadyāvaccittaṃ pragṛhṇāti| pradadhāti||

tatra katame pāpakā akuśalā dharmā[ḥ] [|] yatkāmāvacaraṃ kliṣṭaṃ kāyakarma, vākkarma, manaskarma, kāyavāṅmanoduścaritasaṃgṛhītaṃ| yena tatsamutthāpakāḥ kleśāste punarye asamavahitā, asaṃmukhībhūtāste utpannā, ye samavahitāḥ saṃmukhībhūtāste utpannāḥ [|] tatra kuśalā dharmā ye tatprātipakṣikā dharmāduścaritaprātipakṣikā, nivaraṇaprātipakṣikāḥ, saṃyojanaprātipakṣikā vā tepyanutpannāstathaiva veditavyāḥ| utpannāśca pāpakā akuśalā dharmāstatra yadā anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya spṛhāmutpādayati| praṇidhatte, sarveṇa sarvvaṃ sarvvathā notpādayiṣyāmītyevaṃ chandaṃ janayati|utpannānvā punaḥ samavahitānsarvveṇasarvvaṃ nādhivāsayiṣyāmi prahāsyāmi| prativinodayiṣyāmi ya[da]nutpanneṣu pāpakeṣvakuśaleṣu pūrvva mevotpāda(|)spṛhāmutpādayati| praṇidhatte [|] nādhivāsaya(yi)tukāmo bhavati| ayamutpannānāṃ prahāṇāya[c]chandaḥ [|]

te punaḥ pāpakā akuśalā dharmā atītavastvālambanā vā, anāgatavastvālambanā vā, vartamānaviṣayālambanā vā utpadyante, bhavanti| yenoktaviṣayālambanā [ḥ], pratyakṣaviṣayālambanāśca ye atītānāgatāvasthālambanāste, ye coktaviṣayālambanā, ye vartamānaviṣayālambanāste pratyakṣaviṣayālambanā [ḥ|]

tatra parokṣālambanānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya| utpannānāṃ ca prahāṇāya| vyāyacchate [|] pratyakṣaviṣayālambananānāṃ punaḥ| anutpannānāmanutpādāyotpannānāṃ ca prahāṇāya vīryamārabhate| tathā hi teṣāṃ dṛḍhatareṇa vīryāraṃbheṇānutpattiḥ| prahāṇaṃ vā bhavati| api ca mṛdumadhyānāṃ samavasthānāmanutpannānāmanutpādāya| utpannānāṃ prahāṇāya vyāyacchate| adhimātrāṇāṃ samavasthānāṃ anutpannānāmanutpādāya| utpannānāṃ ca prahāṇāya vīryamārabhate| sa cedatīte ālambane carati| tathā carati| yathāsya tenālambanena kleśo notpadyate| sa cetpunaḥ smṛtisaṃpramoṣādutpadyate nādhivāsayati| prajahāti| vyantīkaroti| yathā atīte ālambane evamanāgate[a]pi veditavyam| evamayamanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyotpannānāṃ ca prahāṇāya vyāyacchata ityucyate| sa cedayamvarttamāne ālambane carati, tathā tathā carati| yathā tenālambanena kleśo notpadyate| sa cetpunaḥ smṛtisaṃpramoṣādutpadyate| utpannaṃ nādhivāsayati| prajahāti| vinodayati| vyantīkaroti| evamanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya| utpannānāñca prahāṇāya vīryamārabhata ityucyate|

santi pāpakā akuśalā dharmā ye saṃkalpavaśe (bale)notpadyante| na viṣayabalena| santi ye saṃkalpabalena ca | viṣayabalena ca| tatra saṃkalpabalenotpadyante| tadyathā viharataḥ| atītānāgatālambanā ye utpadyante| tatra saṃkleśavaśe (le)na ca viṣayabalena cotpadyate(nte)| tadyathā carato vartamānenālambanenotpadyante| avaśyaṃ tatrāyoniśaḥ saṃkalpo bhavati| tatra ye saṃkalpabalenotpadyante teṣāmanutpannānāmanutpādāya| utpannānāṃ ca prahāṇāya| vyāyacchate| tatra ye viṣayaba[lena] saṃkalpaba[lena] cotpadyante| teṣāmanutpannānāmanutpādāya| utpannānāñca prahāṇāya vyāyaccha(te) tatra ye viṣayabalena saṃkalpabalena cotpadyante| teṣāmanutpannānāmamanutpādāya utpannānāñca prahāṇāya vīryamārabhate| tatrānutpannānāṃ kuśalānāṃ dharmāṇāmanu(mu)tpādāya chandaṃ janayatīti| ye kuśalādharmā apratilabdhā [a]saṃmukhībhūtasya (tāḥ) teṣāṃ pratilambhāya saṃmukhībhāvāya ca smṛti mutpādayati [|] cittaṃ praṇidhatte[|] tīvrā pratilabdhukāmatā| saṃmukhīkartukāmatā cāsya pratyupasthitā bhavati| ayamanutpannānāṃ kuśalānāṃ dharmāṇāmutpattaye|

kṛ(ya)ttu utpannānāṃ ca kuśalānāṃ dharmāṇāṃ sthitaye, asaṃmoṣāya, bhāvanāparipūraye chandaṃ janayatīti| utpannāḥ kuśalā dharmā ye pratilabdhāssaṃmukhībhūtāśca, tatra pratilaṃbhāvigamaṃ pratilabdhāṃ pārihāṇimadhikṛtyāha| sthitaya iti saṃmukhībhāvādadhandhāyitatvamadhikṛtyāhāsaṃmoṣāyeti| teṣāmeva ca kuśalānāṃ dharmāṇāmpratilabdhānāṃ sammukhībhūtānāmāsevanānvayātpariniṣpattiṃ niṣṭhāgamanamadhikṛtyāha| bhāvanāparipūraye iti| tatra ca spṛhāmutpādayati| cittaṃ praṇidhatte| tīvrā cāsya sthitikāmatā asammoṣakāmatā| bhāvanāparipūrikāmatā pratyupasthitā bhavati| ayamucyate| utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asaṃmoṣāya bhāvanāparipūraye[c]chandaḥ| tatra vyāyacchata iti| pratilabdhānāṃ saṃmukhībhāvāya vīryamārabhate| apratilabdhānāṃ pratilambhāya[|]

tatra vyāyacchate| utpannānāṃ sthitaye, asaṃmoṣāya, vīryamārabhate| bhāvanāparipūraye, api ca mṛdumadhyānāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya, utpannānāṃ ca sthitaye| asaṃmoṣāya vyāyacchate| adhimātrāṇāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya, utpannānāṃ ca yāvad bhāvanāparipūraye vīryamārabhate|

tatra cittaṃ pragṛhṇāti| yadā taccittaṃ śamathabhāvanāyāmekāgratāyāṃ prayuktaṃ bhavati| anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya| evaṃ vistareṇa yāvadutpannānāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya| utpannānāñca yāvad bhāvanāparipūraye vīryamārabhate| tatra cittaṃ pragṛhṇāti| yadā taccittaṃ śamathabhāvanāyāmekāgratāyāṃ prayuktaṃ bhavati| anutpannānāṃ pāpakānāṃ akuśalānāṃ dharmāṇāmanutpādāya| evaṃ vistareṇa yāvadutpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye| asaṃmoṣāya bhāvanāparipūraye| tacca tathā adhyātmamabhisaṃkṣiptaṃ līnatvāya paraiti| līnatvābhiśaṃki caivaṃ paśyati| tadā anyatamānyatamena pragrāhakena (ṇa) nimittena prasadanīyena pratigṛhṇāti| saṃharṣayatyevaṃ cittaṃ pragṛhṇāti|

kathaṃ pradadhāti| punaruddhatamauddhatyābhiśaṃki vā pragrahakāle paśyati| tadā punarapyadhyātmamabhisaṃkṣipati| śamathāya praṇidadhāti| tānyetāni bhavanti| catvāri samyakprahāṇāni| kṛṣṇapakṣyāṇāṃ dharmāṇāmanutpannānāmanutpādāya| utpannānāṃ ca prahāṇāya [c]chando vyāyāmo vīryārambhaḥ| cittapragrahaḥ| pradadhanamime dve samyakprahāṇe śuklapakṣyāṇāṃ dharmāṇāmanutpannānāmutpādāya [|]

vistareṇa dve samyakprahāṇe veditavye| tadyathā kṛṣṇapakṣyāṇāṃ tatraikaṃ samvaraṇaprahāṇaṃ yadutpannānāmpāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya [c]chandaṃ janayatīti vistareṇa| dvitīyaṃ prahāṇaprahāṇaṃ yadanutpannānāmanutpādāya [c]chandaṃ janayatīti vistareṇa,utpannaṃ hi saṃvarayitavyaṃ| pāpakaṃ ca vastu| anutpannaṃ ca yattadasamudācārataḥ prahīṇamevaṃ tadasaṃmukhībhāvataḥ prahātavyamiti kṛtvā| prahīṇasya prahāṇaṃ prahāṇaprahāṇa[ṃ]|

tatra bhāvanāprahāṇamekaṃ yadāha| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāyeti vistareṇa yāvaccittaṃ pragṛhṇāti, pradadhātīti| tathā hi kuśalā dharmā āsevyamānā, bhāvyamānā, apratilabdhāśca pratilabhyante| pratilabdhāśca sammukhīkriyante|

tatrānurakṣaṇāprahāṇamekaṃ| yadāha| utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye| vistareṇa yāvaccittaṃ pragṛhṇāti| pradadhāti| tathā hi pratilabdheṣu saṃmukhīkṛteṣu ca| kuśaleṣu dharmeṣu yāvatpramādavarjanā apramādaniṣevaṇā ca| sā kuśalānāṃ dharmāṇāṃ sthitaye, asammoṣāya, bhāvanāparipūraye| evamanutpannāḥ kuśalā dharmā anurakṣitā bhavantyayaṃ tāvatsamyakprahāṇānāṃ vistaravibhāgaḥ|

samāsata(sārtha)ḥ punaḥ katamaḥ| āha| kṛṣṇaśuklapākṣikasya tyāgātpunarvastunaḥ| prāptaye pūrvameva spṛhāyuktena bhavitavyaṃ| paryavasthānaprahāṇāya ca| astyāśayasampatprayogasampacca| paridīpitā bhavati| tatrāsyā (styā)śayasampat| chandajananatayā, prayogasampatpunaḥ vyāyāmavīryārambhacittapragrahāpramādadhanaiḥ| etāvacca yoginā karaṇīyaṃ| yatprahātavyasya vustanaḥ prahāṇāya, prāptavyasya vastunaḥ prāptaye pūrvvameva spṛhājātena bhavitavyaṃ, paryavasthānaprahāṇāya, vīryamārabdhavyamanuśayaprahāṇāya ca, kālena kālaṃ śamathapragrahopekṣānimittāni bhāvayitavyāni| paryavasthānaprahāṇānuśayaprahāṇāya ca ye prātipakṣikā dharmāḥ kuśalāste samudānayitavyāḥ| taccaitatsarvvaṃ caturbhiḥ samyakprahāṇaiḥ paridīpitaṃ bhavatyayaṃ samāsārthaḥ||

tatra catvāraḥ samādhayaḥ, tadyathā chandasamādhiḥ| vīryasamādhiḥ, cittasamādhiḥ, mīmāṃsāsamādhiśca|

tatra chanda(samādhi) madhipatiṃ kṛtvā yaḥ pratilabhyate samādhirayaṃ chandasamādhiḥ| vīryaṃ, cittaṃ, mīmāṃsāmadhipati kṛtvā pratilabhyate (pratilabhyate) samādhirayaṃ [...........]mīmānsā (māṃsā) samādhiḥ| yadā tāvadayaṃ chandameva kevalaṃ janayati| chandajātaśca tānpāpakānakuśalāndharmān svabhāvato, nidānata, ādīnavataḥ, pratipakṣataśca| samyagevopanidadhyāti| ekāgrāṃ smṛtiṃ pravarttayati| evaṃ kuśalā [n]dharmāssva (dharmānsva)bhāvato nidānataśca| akuśalato niḥsaraṇataḥ samyagevopanidadhyā (dhā)ti| ekāgrāṃ smṛtimavasthāpayati| tadbahulākārāmekāgratāṃ spṛśati| samavasthānasamudācāradūrīkaraṇayogena| na tvasyāpyanuśayamutpādayati| pāpakānāmakuśalānāṃ dharmāṇāmayamapyucyate| chandādhipateyaḥ| sa(sā) atītā (te) vā, anāgatapratyutpanne vā punarālambane pāpakākuśalādharmāsthānīye (ladharmasthānīye) mṛdumadhyādhimātrakleśasamavasthānīye, anutpannasya vā anutpādāya, utpannasya vā prahāṇāya, vyāyacchamāno vīryamāramamāṇaḥ| tatrālambane vicaratyantasya vālambanasya svabhāvato nidānataḥ pratipakṣataśca| samyagupanidhyāyataḥ| ekāgrāṃ smṛtimupasthāpayato yattadbahulavihāriṇaścittaikāgratā utpadyate| samavasthānadūrīkaraṇayogena tvasyāpyanuśayamudghātayati| pāpakānāmakuśalānāṃ dharmāṇāmayaṃ vīryādhipateyaḥ| samādhi[ḥ|]līnamvā punaścittaṃ pragṛhṇataḥ| pragṛhītaṃ cittaṃ samādadhataḥ| kālena ca kālamadhyupekṣitaḥ| yatpāpakānāmakuśalānāndharmāṇāṃ pāpakākuśalā(la) dharmasthānīyānvayāt kuśala[ta]ḥ| kuśalāndharmān kuśalākuśalasthānīyāṃśca dharmān svabhāvato, nidānata, ādīnavataḥ, anuśaṃsataḥ, pratipakṣato, niḥsaraṇataḥ, samyagupani (da)dhyāyataḥ| ekāgratāṃ smṛtimupasthāpayataḥ| tadbahulavihāriṇo yā utpadyante cittasyaikāgratāḥ vistareṇa yāvadayaṃ| cittādhipateyaḥ samādhiḥ|

tatra ye pāpakākuśalā (la)dharmasthānīyā dharmā bhavanti| ayoniśo manasikurvvataḥ| ta eva kuśaladharmmasthānīyā bhavanti| yoniśo manasikurvvataḥ| tasyaivaṃ samavasthāneṣu dūrīkṛteṣu| samavasthānapratipakṣe ca| samādhipramukheṣu dharmeṣvanutpanneṣu te pāpakā akuśalā dharmā dharma mudā haranti| tasyaivaṃ bhavati| kiṃ sataḥ samvidyamānānpāpakānakuśalāndharmān na pratisaṃvedayāmyāhosvidasataḥ| asaṃvidyamānānyanva(nnva)haṃ parimīmānse (māṃsaye) yaṃ| sa mīmānsā(māṃsā)manaskāramadhipatiṃ kṛtvā prahīṇāprahīṇatāṃ mīmānsa(māṃsa)te samyagevopanidhyāpayati| tadbahulavihārī ca spṛśati] cittasyaikāgratāṃ yena ca nirabhimāno bhavati| paryavasthānamātrakācya(cca)cittaṃ vimuktaṃ, na tu sarvveṇa sarvvaṃmanuśayebhyaḥ| tatpratipakṣāśca me samādhipramukhāḥ kuśalā dharmā[ś]ca pratilabdhā, bhāvitā, na tvanuśayaprātipākṣikā iti yathābhūtaṃ prajānāti| ayamasyocyate mīmānsā (māṃsā)samādhiḥ|

sa taṃ caturvvidhaṃ samādhimadhipatiṃ kṛtvā paryavasthāneṣu dūrīkṛteṣu| sarvveṇa sarvamanuśayasamudghātāya pāpakānāmakuśalānāṃ dharmāṇāṃ, tatprātipākṣikāṇāñca kuśalānāṃ (|) dharmāṇāṃ samudāgamāya [c]chandaṃ janayati| vyāyacchata iti vistareṇa caturbhiḥ samyakprahāṇaiḥ prayujyate| tathā prayujyamānasya tathabhūtasyāṣṭau prahāṇasaṃskārā bhavanti| ye[a]syānuśayasamudghātāya ca pravarttante| samādhiparipūraye ca tadyathā-chandaḥ kadācitsamādhiṃ paripūrayiṣyāmi| anuśayāṃśca prahāsyāmi| pāpakānāmakuśalānāṃ dharmāṇāṃ vyāyāmo yāvatpratipakṣabhāvanāyāmavinyastaprayogayā, śraddhāyāma vinyastayogasya viharataḥ| uttare[a]dhigame śradddhānatā| abhisaṃpratyayaḥ|

tatra praśrabdhiḥ| yacchraddhāpramādapūrvvaṃgamaṃ prāmodyaṃ, prītiḥ, prītamanasaścānupūrvvā pāpakākuśalā dharmapakṣasya dauṣṭhulyasya pratipraśrabdhiḥ|

tatra smṛtiryā navākārā navākārāyāścittasthiteḥ śamathapakṣyāyāḥ saṃgrāhikā|

chaṃdasaṃprajanye| yā vipaśyanāpakṣyā prajñā| tatra cetanāyāścittābhisaṃskāraḥ| prahīṇāprahīṇato mīmānsa(māṃsa) mānasya yaścittābhisaṃskāraḥ śamathavipaśyanānukūlaḥ kāyakarma vākkarma samutthāpayati|

tatropekṣayā atītānāgatapratyutpanneṣu pāpakākuśalādharmāsthānīyeṣu carataḥ cittābhisaṃkleśaścittaṃgamatā| ābhyāṃ dvābhyāṃ kāraṇābhyāṃ prahīṇatāmanuśayānāṃ paricchinatti jānāti| yaduta viṣayaviparokṣayā cetanayā viṣayaviparokṣayā cā(co)pekṣayā| ime [a]ṣṭau prahāṇasaṃskārā bhavanti| te caiteṣṭau (sa caiṣo'ṣṭa) prahāṇasaṃskārayogo bhavatyanuśayasamudghātāya| tatra chanda(cchanda)śca, eta(ṣa) eva yo vyāyāmaḥ idaṃ vīryaṃ, yāśraddhā sā śuddhā, yā ca praśrabdhiryā ca smṛtiryacca saṃprajanyaṃ| yā ca cetanā, yā copekṣā| aya (idaṃ ?) mupādāya| tadidaṃ sarvamabhisamasya ye ca pūrvakāśchandasamādhayaḥ| ye ca ime prahāṇasaṃskārāḥ prahīṇeṣvanuśayeṣu, parikṣipte samādhau, chandasamādhiprahāṇasaṃskārasamanvāgata ṛddhipāda ityucyante(te)| vīryacittamīmānsā (māṃsā) samādhiprahāṇasaṃskārasamanvāgata ṛddhipāda ityucyate|

kena kāraṇena ṛddhipāda ityucte| āha| tadyathā| yasya pādaḥ samvidyate so[a]bhikramapratikrama(ma)parākramasamartho bhavati| evameva yasyaite dharmāḥ saṃvidyante| eṣa ca samādhiḥ saṃvidyayate| paripūrṇṇaḥ[|]sa evaṃ pariśuddhe citte, paryavadāte, anaṃgaṇe, vigatopakleśe, ṛjubhūte karmaṇyasthite, āniṃjyaprāpte, abhikramapratikramasamartho bhavati| lokottarāṇāṃ dharmāṇāṃ prāptaye, sparśanāyai| eṣā hi parā ṛddhiḥ, parā samṛddhiḥ| yaduta lokottarā dharmāstenocyante (te?)ṛddhipāda iti||

sa evaṃ samādhipratiṣṭhitaḥ| samādhiṃ niśritya| [adhi]cittaṃ śikṣā [yā]madhiprajñaṃ śikṣāyāṃ yogaṃ karoti| tatrāsya yogaṃ kurvvataḥ| pareṣāṃ cādhigame śāstuḥ śrāvakāṇāṃ ca yo[a]bhisaṃpratyayaḥ| prasādaḥ, śraddhānatā| samāpattyarthena śraddhendriyamityucyate| kutra punarasyādhipatyaṃ| āha| lokottaradharmotpattipramukhānāṃ vīryasmṛtisamādhiprajñānāmutpattaye ādhipatyaṃ| ye [a]pi te vīryādayaḥ teṣāmapi lokottaradharmotpattaye ādhipatyaṃ| yāvat pratipattaye ādhipatyaṃ| yāvat prajñayā lokottaradharmotpattaye| ādhiopatyaṃ| tainaitāni śraddhādīni paṃcendriyāṇi bhavanti|

yā punaḥ pūrvveṇāparaṃ viśeṣādhigamaṃ sajānataḥ (saṃjānataḥ)| tadanusāreṇa taduttaralokottaradharmādhigamāyābhisaṃpratyayaḥ, prasādaḥ, śraddadhānatā| sā anavamṛdyanārthena śraddhābalamityucyate| kena punarna śakyate| avamṛdituṃ| asaṃhāyā (ryā)sā śraddhā devena vā, māreṇa vā, brahmaṇā vā| kenacidvā punarloke, sahadharmeṇa kleśaparyavasthānena vā tena sā anavamṛdyetyucyate| tatpramukhāstatpūrvvaṃgamā ye vīryādayastepibalānītyucyante| taiḥ sa balairbalavān sarvvaṃ mārabalaṃ vijitya prayujyate| āsravāṇāṃ kṣayāya| tasmādbalānītyucyante|

tatra yaśca(yacca) śraddhendriyaṃ, yacca śraddhābalaṃ caturṣvetadavetya prasādeṣu draṣṭavyaṃ| tatkasya hetoḥ| yo'sau samyaktvanyāmāvakrāntasyāvetya prasādaḥ| sa taddhetukastatpratyastannidānaḥ| tasmāddhetuphalasambandhena tasyāstadadhipatiphalamiti kṛtvā| tatra draṣṭavyamityuktaṃ bhagavatā| na tu taccharīratāṃ tallakṣaṇatāṃ [|] tatra vīryendriyaṃ caturṣu samyakprahāṇeṣu draṣṭavyaṃ| (tatkasya hetoḥ) yāni (tāni)katamāni| samyakprahāṇāni yāni darśanaprahātavyakleśaprahāṇāya prāyogikāṇi samyakprahāṇāni, tānyatra samyakprahāṇānyabhipretāni tāni hyatyantatāyai pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya samvarttante||

tatra smṛtīndriyaṃ caturṣu smṛtyupasthāneṣu draṣṭavyamitīmāni catvāri smṛtyupasthānānyaviśeṣaviśeṣa viparyāsaprahāṇāya samvarttante|

tatra samādhīndriyaṃ caturṣu(sthā) dhyāneṣu draṣṭavyaṃ| yāni dhyānānyagāmitāyāṃ prāyogikāni (ṇi) tatra prajñendriyaṃ caturdhvāryasatyeṣu draṣṭavyamiti| yatsatyajñānaṃ caturdhṇāmāryasatyānāmabhisamāya samvarttante (te)| śrāmaṇyaphalaprāptate, pa(ya)pendriyāṇi| evaṃ balāni veditavyāni| sa eṣāmindriyāṇāme teṣāṃ ca balānāmāsevanānvayādbhāvanānvayādabahulīkārānvayānnirvedhabhāgīyāni kuśalamūlānyutpādayati| mṛdumadhyādhimātrāṇi| tadyathā ūṣmagatāni| mūrdhagatāni| mūrdhānaḥ satyānulomāḥ kṣāntayaḥ laukikāna(da)gradharmāttadyathā| kaścideva puruṣaḥ agninā agnikāyaṃ karttukāmaḥ| agninārthī adharāraṇyāmuttarāraṇiṃ pratiṣṭhāpyāsa[-]nnutsahate, ghaṭate, vyāyacchate| tathotsahato, ghaṭato, vyāyacchataśca| tatprathamato[']dharāraṇyāmūṣmā jāyate| saiva coṣmā| abhivardhamānā ūrdhvamāgacchati| bhūyasyā mātrayā abhivarddhamānā [|] nirarcciṣamagniṃ pātayatyagnipatanasamanantarameva cārcirjāyate| yathā arcciṣā utpannayā (nena) jātayā (tena) saṃjātayā (tena) agnikāyaṃ karoti| yathā abhimanthana vyāyāma evaṃ pañcānāmindriyāṇāmāsevanā draṣṭavyā| yathā adharaṇyā tatprathamata eva ūṣmagataṃ bhavati| evamūṣmagatāni draṃṣṭavyāni| pūrvvaṃgamāni| nimittabhūtāni| agnisthānīyānāmanāsravāṇāṃ dharmāṇāṃ kleśaparidāhakānāmutpattaye| yathā tasyaivoṣmaṇa ūrdhva[mā]gamanamevaṃ mūrdhānodraṣṭavyāḥ|

yathā dhūmaprādurbhāva evaṃ satyānulomāḥ kṣāntayo draṣṭavyāḥ|| yathāgneḥ patanaṃ nirarcciṣa evaṃ laukikā agradharmā draṣṭavyāḥ|

yathā tadanantaramarcciṣaḥ (|) utpāda evaṃ lokottarā anāsravā dharmā draṣṭavyā (|) ye laukikā agradharmasagṛhītānāṃ pañcānāmindriyāṇāṃ samanantaramutpadyante| te punaḥ katameāha| saptabodhyaṃgāni| yo'sau yathābhūtāvabodhaḥ| samyaktvanyāmāvakrāntasya pudgalasyaitānyaṃgāni [|] sa hi yathābhūtāvabodhaḥ| saptāṃgaparigṛhītaḥ| tribhiḥ śamathapakṣyaiḥ tribhirvipaśyanāpakṣyairekenobhayapakṣyeṇa[|]tasmādbodhyaṃgānītyucyante|

tatra yaśca dharmavinayaḥ| yacca vīryaṃ, yā ca prītiritīmāni trīṇi vipaśyanāpakṣyāṇi| tatra yā ca praśrabdhiryaśca samārdhiyā copekṣā itīmāni trīṇi śamathapakṣyāṇi [|] smṛtirabhayapakṣyā (s) sarvvatragetyucyate| sa tasmin samaye tatprathamato bodhyaṃgalābhācchaikṣo bhavati| prātipadaḥ [|] darśanaprahātavyāścāsya kleśāḥ prahīṇā bhavanti| bhāvanāprahātavyāścāvaśiṣṭāḥ [|] sa teṣāṃ prahāṇāya triskandhamāryāṣṭaṃgaṃ mārgaṃ bhāvayati|

tatra yā ca samyagdṛṣṭiryaśca samyaksaṃkalpaḥ, yaśca samyagvyāyāmaḥ| ayaṃ prajñāskandhaḥ|

tatra ye samyakkarmāntājīvāḥ| ayaṃ śīlaskandhaḥ|

tatra yā ca samyaksmṛtiḥ, yaśca samyaksamādhirayaṃ samādhiskandhaḥ|

kena kāraṇenāryāṣṭāṃgo mārga ityucyate| āha| āryasya śaikṣasya dṛṣṭapadasyāyaṃ mārga iyaṃ pratipadaṣṭābhiraṃgaiḥ saṃgṛhītā (ḥ)|| apariśeṣaḥ| sarvvakleśaprahāṇāya vimuktisākṣātkriyāyai tenocyate āryāṣṭāṃgo mārgaḥ|

tatra yaśca bodhyaṃgakāle tattvāvabodhaḥ (||) pratilabdhaḥ, pratilabhya ca yattasyaiva prajñayā vyavasthānaṃ karoti|| yathāvigatasyāvabodhasya, tadubhayamekatyamabhisaṃkṣipya samyagdṛṣṭirityucyate| tāṃ samyagdṛṣṭimadhipatiṃ kṛtvā| yannaiṣkramyasaṃkalpaṃ saṃkalpayatyavyāpādasaṃkalpamavihinsā (hiṃsā)saṃkalpamayamucyate samyaksaṃkalpaḥ| sa cettāvadvitarkeṣu cittaṃ krāmati| sa evaṃ rūpādvitarkādvitarkayati [|] sa cetpunaḥ kathāyāṃ cittaṃ krāmati| samyagdṛṣṭimadhipatiṃ kṛtvā tene(na)kuśalātsaṃkalpāṃ (lasaṃkalpāṃ) dharmyāṃ kathāṃ kathayati| sāsya bhavati samyagvāk|

sa ceccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairatīthī(rthī)bhavati| tatparyeṣaṇāmvāpadyate| sobhikramaḥ| pratikrame saṃprajānamvi(dvi)hārī bhavatyālokitavyavalokite[|] tasmiṃjita(saṃmiṃjita) prasārite| sāṃghaṭīcīvarapātradhāraṇe, aśitapītakhāditāsvādite| vihāragato vā punaḥ paryeṣiteṣu cīvarādiṣu gate, sthite, niṣaṇṇe| yāvannidrāklama[prati] vinodane saṃprajānadvihārī bhavati| ayamasyocyate samyakkarmāntaḥ| sa taccīvaraṃ yāvadbhaiṣajyapariṣkāraṃ dharmeṇa paryeṣate| yāvanmithyā [..........] dharmavivarjitaḥ sosya bhavati| samyagājīvaḥ|

ye punarviratisaṃgṛhītāḥ| samyakkarmāntājīvāḥ| te anena pūrvvameva manaskāralābhādbodhyaṃgaireva saha labdhā bhavanti| yopyāpakāntāni śīlānyucyante| kena kāraṇena dīrgha kālaṃ hyetadāryāṇāṃ satāṃ samyaggatānāmiṣṭaṃ kāntaṃ priyaṃ mana āpaṃ kaccidahaṃ tadvāgduścaritasya, kāyaduścaritasya, mithyājīvasyākaraṇaṃ| samvaraṃ pratilabheyaṃ| yadasya dīrgharātramiṣṭaṃ| kāntaṃ priyaṃ mana āpaṃ tadanena tasminsamaye pratilabdhaṃ bhavati| tasmādāpakāntamityucyate| tathā hi sa labdheṣvāpakānteṣu śīleṣu, na saṃprajā[nā]no mṛṣāṃ vācaṃ bhāṣate| na saṃvidhya prāṇinaṃ (|) jīvitād vyaparopayati| nādattamādatte[|]na (|)kāmeṣu mithyā carati| na cādharmeṇa cīvarādīni paryeṣate| iti tānyāpakāntāni śīlānyadhipatiṃ kṛtvā mārgabhāvanākāle yāvatpravartate| yacca kāyakarma yaścājīvaḥ tepi samyagvākkarmāntājīvā ityucyante|

tasya samyagadṛṣṭisamyaksaṃkalpa (ḥ|) vākkarmāntājīvasanniśrayeṇa bhāvanāprayuktasya| yacchando (yaśchando), vīryaṃ, vyāyāmo, niṣkramaḥ, parākramasthāma āraṃbhaḥ| cetasaḥ saṃpragrahaḥ| sātatyamayamucyate| samyagvyāyāmaśamathaḥ| yaccatvāri smṛtyupasthānānyadhipatiṃ kṛtvā aviparyāyasaṃgṛhītā smṛtiḥ navākārā navākāracittasthitisaṃgrāhikā[|]iyamucyate samyaksmṛtiḥ| samyaksamādhiśca|

tadetatsarvvamabhisamasya āryāṣṭāṃgo mārgaścārakaraṇīye ca vihārakaraṇīye cāvasthitaḥ|

tatra samyagvākkarmāntājīvāḥ cārakaraṇīye [|]

vihārakaraṇīyaṃ punardvividhaṃ| śamatho vipaśyanā ca[|] tatra yā samyagdṛṣṭiḥ| yaśca samyaksaṃkalpaḥ| yaśca samyagvyāyāma iyaṃ vipaśyanā|

tatra yā ca samyaksamṛtiryaśca samyaksamādhisyaṃ śamathaḥ| evaṃ pariśuddhān samyagvākkarmāntājīvānniśritya śamathavipaśyanāṃ bhāvayati| kālena kālaṃ niravaśeṣasaṃyojanaprahāṇaṃ sākṣātkarotyagraphalamarhattvaṃ, prāpnoti | prākarṣikaśca(kañca) bhāvanāmārgaḥ (rgaṃ) [|] kālāntarābhyāsena kleśān prajahāti| jñānamātrapratibaddhavastudarśanamārgaḥ jñānotpattimātreṇa kleśān prajahātyanena kāraṇena vākkarmāntājīvā bhāvanāmārge vyavasthāpitāḥ|

iti ya evameṣāmanayā ānupūrvyā saptatriṃśatāṃ bodhapakṣyāṇāṃ dharmāṇāmabhyāsaḥ, paricayaḥ| iyamucyate bodhipakṣyā bhāvanā|

tatra bhāvanāphalaṃ katamat| āha| catvāri śrāmaṇyaphalāni| srota āpattiphalaṃ, sakṛdāgāmiphalaṃ| anāgāmiphalamagraphalamarhattvaṃ|

tatra katamacchrāmaṇyaṃ| katamatphalaṃ| āha| mārgaḥ, kleśaprahāṇaṃ phalaṃ| api ca pūrvvotpannasya mārgasya paścādutpanno mārgaḥ| phalaṃ, madhyo, viśiṣṭo vā, punaḥ [|]tatra kena kāraṇena catvāri vyavasthāpitāni| āha| caturvidhakleśaprahāṇapratipakṣatayā| tadyathā nirvvastukānāṃ kleśānāmapāyagamanahetubhūtānāṃ prahāṇātpratipakṣotpādācca srota āpattiphalaṃ vyavasthāpitaṃ| trayāṇāṃ tu saṃyojanānāṃ prahāṇādvyavasthāpitaṃ| bhagavatā triṣu pakṣeṣu, gṛhipakṣe, durākhyātadharmmavinaya pakṣe ca, trayāṇāṃ saṃyojanānāṃ mārgotpattaye vivṛddhākaratvāt| tatra gṛhipakṣe satkāyadṛṣṭiḥ| yayā yamādita eva na prayutyata ityādita u[t]trāsikā satkāyadṛṣṭiḥ| durākhyātedharmavinaye śīlavrataparāmarśaḥ| uccalitasyāpi mithyāpratipādayati| yenāryamārgo notpadyate| svākhyāte dharmavinaye vicikitsātaścoccalitaśca bhavati| na ca mithyāpratipannaḥ| api svābhyāsāttasya yāvad yathābhūtadarśanaṃ na bhavati| jñeyavastuni tāvatkāṃkṣā vimatayo vibandhakarā bhavanti| mārgasyotpattaye| anena tāvatkāraṇena srota āpattiphalavyavasthānaṃ||

tasyāsya srota āpannasya paraṃ sapta bhavā avaśiṣṭā bhavanti| sa cāsyajanma prabandhaḥ| yadā janmaprābandhikānkleśānprajahāti| devabhavasaṃgṛhītānmanuṣyasaṃgṛhītāṃśca [|] yeṣāṃ prahāṇātparamekaṃ devabhavamabhinirvvarttayatyekaṃ manuṣyabhavaṃ [|] tasminsamaye sakṛdāgāmiphalaṃ vyavasthāpyate|

yadā tu devabhavameva kevalamabhinirvvarttayati| iha pratyāgamajanmikaṃ kleśaṃ prahāya tadā anāgāmiphalaṃ vyavasthāpyate|| sarvvabhavopapattisaṃvarttanīyakleśaprahāṇādagraphalamarhattvaphalaṃ vyavasthāpyate|

tatpunaḥ sakṛdāgāmiphalaṃ trayāṇāṃ saṃyojanānāṃ prahāṇādrāgadveṣamohānāṃ ca| tanutvād bhagavatā vyavasthāpitaṃ| paṃcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādanāgāmiphalaṃ| paryādāya sarvvakleśaprahāṇādarhattvaphala midamucyate bhāvanāphalaṃ|

tatra ye rāgadveṣamohamānavitarkacariteṣu (tāḥ) pudgaleṣu(lāḥ) pūrvvaṃ [taiḥ] tāvaccaritaviśodhane ālambane caritaṃ viśodhayitavyaṃ| tataḥ paścāccittasthitimadhigacchanti| teṣāṃ pratiniyatameva tadālambanamavaśyaṃ taistenālambanena prayoktavyaṃ| samabhāgacaritasya tu yatra priyārohitā| tatra tena prayoktavyaṃ kevalaṃ cittasthitaye| na tu caritaviśuddhaye| yathā samabhāgacarita evaṃ mandarajasko veditavyaḥ| ayaṃ tveṣāṃ viśeṣo rāgādicaritaḥ prayujyamānaścireṇādhigantā bhavati| samabhāgacarito nāticireṇa, mandarajaskastu āśu tvarita tvaritaṃ cittasthitamadhigacchati| tatroktāni pūrvvaṃ rāgacaritānāṃ pudgalānāṃ liṃgāni|

samabhāgacaritasya pudgalasya mandarajaskasya ca katamāni liṃgāni| āha| samabhāgacaritasya pudgalasya sarvvāṇi tāni liṃgāni saṃvidyante| yāni rāgādicaritānāṃ, tāni rāgā[dī]ni tu nādhimātrāṇi, na pradhānāni| tathā rāgādicaritānāṃ samaprāptāni bhavanti pratyayeṣu satsu na prajñāyante| tatra mandarajaskasya pudgalasya liṃgāni| anāvṛto bhavatyādiśuddhasaṃbhārasaṃbhṛtaḥ| prasādabahulo medhāvī puṇyavān guṇānvitaśca bhavati|

tatra trīṇyāvaraṇāni| karmāvaraṇaṃ| kleśāvaraṇaṃ| vipākāvaraṇaṃ|

tatra karmāvaraṇaṃ| pañcānantaryāṇi karmāṇi| yaccānyadapi kiṃcitkarmāṇi (karma)| sāṃcetanīyaṃ| gurukarma, vipakvavipākaṃ| mārgotpattaye| nibaddhakārakaṃ| tatra kleśāvaraṇaṃ| tīvrakleśatā| āyatakleśatā ca| yā dṛṣṭe dharme caritaviśodhanenālambanaviśodhanena na śakyate viśodhayituṃ|

tatra vipākāvaraṇaṃ yatrāryamārgasya apravṛttiraprasāda upapattyāyatane[|]tatra vā vipākamabhinirvvarttayati| yatra vā āryamārgasya pravṛttiḥ| tatropapatro jāto bhavatyeḍamūko hastasaṃbādhikaḥ apratibalo bhavati| subhāvitadurbhāvitānāṃ dharmāṇāmarthamājñātuṃ| tatrādi śuddhiḥ, śīlaṃ ca suviśuddhaṃ dṛṣṭiśca ṛjvī [|] tatra śīlaṃ suviśuddhaṃ| daśabhiḥ kāraṇairveditavyam| tatra dṛṣṭi tṛptitā jātā śradadhāṃ(ddhā) saṃprayogāt| adhimuktisaṃprayogāddhi tamāryā[a]śāṭhyatayā sucintita dharmārthasya niḥkāṃkṣanirvicikitsāprayoganiryāṇatayā yā dṛṣṭiḥ śraddhayā saṃprayuktā| asmāddharma vinayādasaṃhāryādadhimuktyā ca saṃprayuktā buddhānāṃ buddhaśrāvakāṇāṃ ca| anityamanubhava[na]manityāni copapattyāyatanā ni| gaṃbhīrāṃ ca deśanāṃ, avyākṛtavastu cādhimucyate| no[t]trasati, na saṃtrāsamā padyate| vigatamāyāśāṭhyā ca yā dṛṣṭiḥ yayā ṛjuko bhavati| ṛjukajātīyaḥ| yathānuśiṣṭaśca pratipadyate| yathābhūtaṃ cātmānamāviṣkaroti| dharmāṇāṃ vā'nityatāmārabhyaṃ, duḥkhatāṃ, śūnyatāmanātmatāmarthaḥ suvicintitobhavati| sutulitaḥ sūpaparīkṣitaḥ| yaddhetorayaṃ niḥkāṅkṣo bhavati| nirvicikitsaḥ| dvedhā pathā gato viśeṣāya paraiti| itīyaṃ caturākārā dṛṣṭiryathoddiṣṭā| dṛṣṭiṛjutetyucyate| tatra saṃbhārasaṃbhṛtatāvistareṇa saṃbhāraḥ| pūrvvameva nirdiṣṭaḥ samāsataḥ| punaścarvidho bhavati| puṇyasaṃbhāro, jñānasaṃbhāraḥ, pūrvvako, dṛṣṭadhārmikaśca|

tatra puṇyasabhāro yenāpyetarhi ānulomikāḥ pariṣkārāḥ prādurābhavanti| pradakṣiṇāḥ| kalyāṇamitrāṇi ca pratilabhate| anantarāyaśca prayuktasya bhavati|

tatra jñānasaṃbhāraḥ| yena medhāvī bhavati, pratibalaḥ| subhāṣitadurbhāṣitānāṃ dharmāṇāmarthamājñātuṃ [|]lābhī bhavati| ānulobhikāyā dharmadeśanāyāḥ, arthadeśanāyāḥ, avavādānuśāsanyāḥ|

tatra pūrvvako yenaitahi (rhi) pa[ri]pakvānīndriyāṇi labhate| pūrvakuśalamūlopacayāt| tatra dṛṣṭadhārmikastadyathā| kuśalo dharmacha(ccha)ndaḥ| tathā paripakvendriyasya śīlasamvara, indriyasamvara iti vistareṇa pūrvvavat|

tatra prasādabahulatā [|] na śāstari kāṃkṣati| na vicikitsati| prasīdatyadhimucyate| yathāśāstaryevaṃ dharme, śikṣāyāmiti vistareṇa pūrvvavat|

tatra medhā yayā āśu dharmamudgṛhṇāti| cireṇa dharmamarthaṃ ca na vistārayati| āśu dharmamarthaṃ ca pratividhyati|

tatra kṛtapuṇyatā| yayā abhirūpo bhavati| darśanīyaḥ| prāsādiko dīrghāyurbhavatyādeyavākyo, maheśākhyo, jñāto bhavati| mahāpuṇyo, lābhī cīvarādīnāṃ| sa satkṛto, gurukṛtaśca| rājādīnāṃ|

tatra guṇānvita iti| guṇā alpecchatādayo veditavyāḥ| yathoktaṃ śramaṇālaṃkāre tairayaṃ prakṛtyaiva samanvāgato bhavati| itīmānyevaṃ bhāgīyāni mandarajaskasya pudgalasya liṃgāni veditavyāni||

tatra ṣaṭ pudgalaparyāyāḥ| tadyathā śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryati [ḥ], pravrajitaśceti|

tatra catvāraḥ śramaṇāḥ| mārgajinaḥ| mārgadeśikaḥ| mārgajīvī| mārgadūṣī ca|

tatra yaḥ sugataḥ sa mārgajinaḥ| yo dharmavādī sa mārgadeśikaḥ| tatra yaḥ pratipannaḥ| sa mārgajīvī| yo mithyāpratipannaḥ sa mārgadūṣī|

sugataścocyate| yośeṣaṃ rāgadveṣamohakṣayamanuprāptaḥ| dharmavādī| yo rāgadveṣamohavinayāya dharmaṃ deśayati| supratipanno yo rāgadveṣamohavinayāya pratipannaḥ| duḥśīla[ḥ], pāpadharmā, mithyā pratipannaḥ|

api ca| śaikṣāśaikṣā mārgajinā ityucyante| darśanabhāvanāprahātavyānāṃ kleśānāṃ vijayāttatra tathāgato bodhisattvaścāyatyāṃ bodhāya pratipannāḥ | śrāvakāśca sūtradharā, vinayadharā, mātṛkādharāśca| ye sāṃketikaṃ dharmavinayaṃ dhārayanti| dharmanetrīṃ pravarttayanti| ima ucyante mārgadeśikāḥ| tatra ye pṛthagjanakalyāṇakā ātmahitāya pratipannā śajjinaḥ (mārgadeśikāḥ)| kaukṛtikāḥ śikṣākāmāḥ| aprāptasya prāptaye anadhigatasyādhigamāya āsākṣātkṛtasya sākṣātkriyāyai prayuktā, bhavyāśca pratibalā, yāvadasākṣātkṛtasya sākṣātkriyāyai[|]ima ucyante mārga jīvinaḥ| apyeṣāmūṣmā yene[ya]masya āryasya prajñendriyasyotpattaye, na mṛtā jīvantītyucyate| tenocyante mārgajīvina iti| tatra yoyaṃ pudgalo duḥśīlaḥ pāpadharmā yāvadabrahamacārī [brahmacārī] (ri) pratijñaḥ| ayamucyate mārgadūṣī dūṣitonena mārgo bhavati mūlata āditaḥ| yenāyamabhavyo bhavatyapratiabalaḥ| abhājanabhūto mārgasyotpattaye| satyāṃ saṃvidyamānāyāṃ mārgadeśanāyāṃ sati saṃvidyamānedhigame [|] tasmānmārgadūṣītyucyate|

idaṃ ca sandhāyoktaṃ bhagavatā| iha katamaḥ śramaṇaḥ| iha yāvaccaturthaḥ| śūnyāḥ parapravādāḥ| śramaṇaibrahmiṇaiśca| yatrāryāṣṭāṃgo mārgaḥ prajñāyate| tatra prathamaśramaṇastatra yāvaccaturtha iti||

tatra (ya)trayo brāhmaṇāḥ| tadyathā jātibrāhmaṇaḥ| saṃjñābrāhmaṇaḥ| pratipattibrāhmaṇaśca| tatra jātibrāhmaṇaḥ| yoyaṃ jātibrāhmaṇaḥ kulajāto, yonijo, mātṛsambhūtaḥ| utpanno mātṛtaḥ, pitṛtaḥ| tatra saṃjñābrāhmaṇa iti loke nāma bhavati, saṃjñā, samājñā, prajñaptirvyavahāraḥ| pratipattibrāhmaṇaḥ| yotyantani(ntaṃ) bhavati kṛtārthaḥ| vāhitā bhavantyanena pāpakā akuśalā dharmāḥ| yathoktaṃ na kāryaṃ brāhmaṇasyāsti| kṛtārtho brāhmaṇaḥ smṛta iti|

tatra trayo brahmacāriṇaḥ| tadyathā viratisamādāyī| tadantaraprahāyī, tadatyantaprahāyī ca| tatra viratisamādāyī| yo brahmacaryā[t]punardharmātprativirato bhavati| samādattaśikṣaḥ| tatra tadantaraprahāyī yo laukikena mārgeṇa kāmavītarāgaḥ pṛthagjanaḥ| tatra tadatyantaprahāyī| tadyathānāgāmī| arhatvātpunaḥ (arhanvā punaḥ)||

tatra pañca bhikṣavaḥ| bhikṣatīti bhikṣuḥ| pratijñābhikṣuḥ| saṃjñābhikṣuḥ| bhinnakleśatvādbhikṣuḥ| jñapticaturthena karmaṇopasampādito bhikṣuḥ||

tatra trayo yatayaḥ| dauḥśīlyasaṃyamād yatiḥ| yokuśalād vākkāyakarmaṇaḥ prativirataḥ| viṣayasaṃyamādyatiḥ| ya indriye guptadvāraḥ| ārakṣitasmṛtiḥ| nipakasmṛti [ḥ|] vistareṇa pūrvvavat| kleśasaṃyamādyatiḥ| yasya darśanaprahātavyāḥ kleśāḥ prahīṇā utpannotpannañca| vitarkaṃ vyāpādavihi[taṃ]vitarkamabhidhyāvyāpādadṛṣṭimithyādṛṣṭikrodhopanāhamrakṣapradāśādīnyāpāyikāni sthānāni nairayikāni(ṇi)| durgatigāmī[ni] (|) aśramaṇakārakāṇyutpannotpannāni nādhivāsayati| prajahāti| viśodhayati| vyantīkaroti| soyaṃ dvividhaḥ kleśasaṃyamo bhavati| paryavasthānasaṃyama, ubhayasaṃyamaśca||

tatra dvau pravrajitau| svāravyātadharmavinayo, durākhyātadharmavinayaśca| tatra svākhyātadharmavinayaḥ| bhikṣurbhikṣuṇī, śikṣamāṇā, śrāmaṇera [ḥ], śrāmaṇerī| api ca pravrājayatyātmanaḥ pāpakānakuśalān dharmān sa pravrajita ityucyate| paramārthataḥ| tatra durākhyātadharmavinayaḥ| tadyathā tīrthika [ḥ], parivrājo (vrāḍ), nirgrantho vā, parivrājakopāṇḍuroga iti| yo vā punarapyevaṃbhāgīyaḥ| tenāhaṃ(ha) śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryatiḥ, pravra [........................................] ra-ca| kālaprabhedaḥ dīrghakālabhāvitamārgo, na dīrghakālabhāvitamārgaśca| itīme catvāraḥ prabhedāḥ kathaṃnidānāni bhavanti| yadvā saṃpra [.........................................] jña upāyajña [ḥ]kuśala ityarthaḥ| sātatyapakṣe prayogo (gaḥ) sātatiko nipakva ityucyate| dīrghakālabhāvitabhāvita [...........................................] trayeṇa bhedena| yogaprayogakālabhedenāptānāṃ pudgalānāṃ vyavasthānaṃ yastāvadpudgalaḥ aparipakvendriyaḥ| sa tāvadupāyajñopi sātatikopi kṛtaparicayopi nārādhako bhavati| dhyāyyasya dharmasya kuśalasya| tatra paripakvendriyaśca [...............................] jño bhavati| paripakvendriyo bhavati| upāyajño na kṣiprābhijño bhavati| tatra paripakvendriyo, bhavatyupāyajño, na sātatiko, na kṛtaparicayaḥ| na tāvatkṛtasvārtho bhavati| kṛtakṛtyaḥ| yaśca paripakvendriyo bhavatyupāyajñaḥ| sātatikaḥ, kṛtaparicayaśca bhavatyevaṃ sa ārādhako bhavati| kṣiprābhijñaśca| kṛtasvakāryaśca bhavati kṛtyakṛtyaḥ||

tatra catvāro mārāḥ saṃbahulāni mārakarmāṇi| veditavyāni yoginā| yogaprayuktena| te ca parijñāya parivarjayitavyāḥ| tatra catvāro mārāḥ| tadyathā-skandhamāraḥ, kleśamāraḥ, maraṇamāraḥ| devaputramāraśca| paṃcopādānaskandhāḥ skandhamāraḥ| traidhātukāvacarāḥ kleśāḥ| teṣāṃ teṣāṃ sattvānāṃ| tasmāttasmātsattvanikāyāḥ ya(yādya)nmaraṇaṃ kālakriyā maraṇamāraḥ| yopyakuśalapakṣaprayuktasya skandhakleśamṛtyusamatikramāya kāmadhātūpapanno devaputraḥ| niścayaprāptaḥ antarāyamupasaṃharati| vyākṣepakaraṇe| ayamucyate devaputramāraḥ| tatra yatra ca mriyate| yaścāsau mṛtyuryena ca mṛtyuṃ namayati, krāmayatyantarāyikena vastunā [|] ityetadadhikṛtya catvāro mārā vyavasthāpitāḥ|

tatra pañcasūpādānaskandheṣu jāteṣu varddhamāneṣu mriyate| kleśāṃ(śān)janayatyāyatyāṃ jātaśca mriyate| cyutiśca cyavanatā satvānāṃ jīvitendriyanirodhaḥ| kālakriyā svabhāva eva mṛtyuḥ| devaputramāraśca maraṇa samatikramāya prayuktasyāntarāyamupasaṃharati| yena naiva vā śaknoti maraṇadharmmatāṃ samatikramitum|| kālāntareṇa vā samatikrāmati| tatrāvaśagato mārasya bhavati laukikamārgavītarāgaḥ pṛthagjanaḥ|| ihasthastatropapanno vā, [a]vaśagataḥ| punaryaḥ avītarāgaḥ|

tatra yo vītarāgaḥ (|) eva hastagato yathākāmaṃ karaṇīyaḥ| vītarāgo vā punarbaddho mārabandhanaiḥ| aparimukto mārapāśairyasmātsa punarapyāgantī(ntā) imāṃ (maṃ)dhārntum(dhātum)|

tatra mārakarmāṇi| yasya kasyacitkarmaṇo dharmacchandaḥ samutpanno naiṣkramyopasaṃhitaḥ| kāmagredhamadhipatiṃ kṛtvā pravarttante| veditavyaṃ mārakarmai taditi| indriyairguptadvārasya viharataḥ| yasya raṃjanīyeṣu rūpeṣu sahagatvarasampraṣṭavyadharmeṣu nimittagrāhitāyāmanuvyaṃjanagrāhitāyāṃ cittaṃ praskandati| veditavyaṃ mārakarmaitaditi| evaṃ bhojaneṣu mātrajñasya viharataḥ praṇīteṣu raseṣu chandarāgamanunayena cittaṃ praskandati| bhaktavaiṣamye evaṃ pūrvarātrāpararātraṃ jāgarikāyo gamananuyuktasya viharataḥ| nidrāsukhe, śayanasukhe, pārśvasukhe cittaṃ praskandati| veditavyaṃ mārakarmaitaditi| tathā saṃprajānadvihāriṇo viharataḥ| abhikramapratikramādiṣu śiśumudāravarṇṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā ayoniśo nimittagrāheṇa cittaṃ praskandati| lokacitrāṇi vā dṛṣṭvā cittaṃ praskandati| bahvarthatāṃ(tāyāṃ), bahukṛtyatāyāṃ, cittaṃ praskandati| tadyathā gṛhasthapravrajitaiḥ saṃsargārāmatāyāṃ, pāpamitraiḥ saha ekavyavasitāyāṃ, dṛṣṭyanumate cittaṃ praskandati| veditavyaṃ mārakarmaitaditi|| tathā buddhe, dharme, saṃghe, duḥkhe, samudaye, nirodhe, mārge| ihaloke, paraloke kāṃkṣā vimataya utpadyante| veditavyaṃ mārakarmaitaditi| araṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, mahāntambhayabhairavaṃ paśyatyu[t]trāsakaraṃ romaharṣaṇaṃ| brāhmaṇaveṣeṇa, vā manuṣyaveṣeṇa vā, amanuṣyaveṣeṇa vā, kaścidupasaṃkramyāyoniśaḥ (|) śuklapakṣādvicchindayati| kṛṣṇapakṣe ca samādāpayati| veditavyaṃ mārakarmaitaditi| yadā lābhasatkāre cittaṃpraskandati| mātsarye mahecchatāyāṃ| asantuṣṭau, krodhopanāha (|) kuhanālapanādiṣu| śramaṇālaṃkāravipakṣeṣu dharmeṣu cittaṃ praskandati| veditavyaṃ mārakarmaitaditi| itīmānyevaṃbhāgīyāni mārakarmāṇi veditavyāni tāni caturṇṇāṃ mārāṇāṃ yathāyogaṃ||

tatra caturbhiḥkāraṇaiḥ samyakprayuktasyāpyāraṃbho viphalo bhavati| tadyathā indriyasamudāgamena| anulomāvavādena| samādhidurbbalatayā ca| indriyāṇi cenna samudāgatāni| ānulomikaścāvavādo bhavati| samādhiśca kevalavān| evamasyārambho viphalo bhavati| indriyāṇi cenna samudāgatāni bhavanti| avavādaśca nānulomiko bhavati| samādhiśca balavān bhavati| evamārambho viphalaḥ| indriyāṇi cetsamudāgatāni| sa avavādaścānulomiko bhavati| samādhiśca durbalo bhavatyevāraṃbhā(vamārambho) viphalaḥ| indriyāṇi cetsamudāgatāni bhavanti| ānulomikaścāvavādo bhavati| samādhiśca durbbalo bhavatyeva[mā]rambho viphalaḥ| indriyāṇi cetsamudāgatāni bhavanti| ānulomikaścāvavādaḥ| samādhiśca balavānevama syārambhaḥ saphalo bhavatyebhistribhiḥ kāraṇairviphalo bhavati| tribhireva kāraṇaiḥ saphalaḥ|| uddānaṃ||

pudgalāstadvyavasthānaṃ atho ālambanena ca|
avavādaśca śikṣā ca tathā śikṣānulomikā [ḥ] [||]

yogabhraṃśaśca yogaśca manaskāraśca yoniśaḥ|
karaṇīyaṃ bhāvanā ca phalaṃ pudgalaparyāyaḥ||
māraśca mārakarmāṇi ārambho viphalo bhavet||

|| yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ dvitīyaṃ yogasthānam||